________________
श्री सोध-त्यु નિર્યુક્તિ
ज ॥६७४॥
નિ.-૨૦૦૯
(इवे पा७भूगवात ५२ भावीमे.) ओ.नि. : आगंतु पडिक्कतो अणुपेहे जाव चोद्दसवि पुव्वे ।
परिहाणि जा तिगाहा निद्दपमाओ जढो एवं ॥२०९॥ सोऽपि साधुः कायिकां व्युत्सृज्य आगत्य वसतौ 'पडिक्वंतो'त्ति ईर्यापथिकां प्रतिक्रान्तः सन् 'अणुपेहे, अनुगुणनं म करोति, कियहूरं यावदत आह-'जाव चोद्दसवि पुव्वे' यावच्चतुर्दश पूर्वाणि समाप्तानि, यश्च साधुः सूक्ष्मानप्राणलब्धिसंपन्नः, अथैवं न शक्नोति ततः 'परिहाणि जा तिगाहा' परिहाण्या गुणयति स्तोकं स्तोकतरमिति यावद् गाथात्रयं जघन्येन, यद्वा तद्वा परिगुणयति सेहोऽपि, एवं च कृते विधौ निद्राप्रमादो 'जढो' परित्यक्तो भवति । भ
ચન્દ્ર. ઓઘનિર્યુક્તિ-૨૦૯ : ગાથાર્થ : આવીને, પ્રતિક્રમણ કરીને ચૌદ પૂર્વ સુધીની અનુપ્રેક્ષા કરે. છેવટે ઘટાડતા ઘટાડતા ત્રણ ગાથા સુધી કરે. આ પ્રમાણે નિદ્રાપ્રમાદ છોડાયેલો થાય.
ટીકાર્થ : તે પણ સાધુ માત્ર કરી, પાછો વસતિમાં આવી, ઈરિયાવહિ કરી ત્યાર બાદ પુનરાવર્તન કરે. प्रश्न : या सुधी पुनरावर्तन ४३ ? 6त्त२ : संपूर्ण यौहपूर्व सुधीन पुनरावर्तन ४३. मा म तो ४ सूक्ष्म श्वासोश्वास सब्धिवाणो होय, ते २४ ४३.
PRO HE
॥६७४ ।।