SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ श्रीमोध-त्यु બોલીને પછી ઊંઘી જાય. वान पर ' આ પ્રમાણે ક્રમ છે. (અત્યારે જે આખી સંથારાપોરિસી બોલાય છે, તે સંવિગ્નગીતાર્થ પરંપરા અનુસારે પાછળથી f मावेली वी.) ॥ ७॥ वृत्ति : इदानी गाथा व्याख्यायते - ओ.नि. : पोरिसिआपुच्छणया सामाइय उभयकायपडिलेहा । साहणिअ दुवे पट्टे पमज्ज पाए जओ भूमि ॥२०५॥ पौरुष्यां नियुक्तीर्गुणयित्वा 'आपुच्छण'त्ति आचार्यसमीपे मुखवस्त्रिका प्रतिलेखयित्वा भणति बहुपडिपुण्णा ग पोरिसी संदिशत संस्तारके तिष्ठामीति, 'सामाइयं 'ति सामायिकं वारात्रयमाकृष्य स्वपिति, 'उभयं 'ति सज्ञाकायिकोपयोगं कृत्वा कायपडिलेहत्ति सकलं कायं प्रमृज्य 'साहणिअ दुवे पट्टे त्ति साहणिय-एगत्थ लाएत्ता दुवे पट्टे-उत्तरपट्टो संथारपट्टो अ, तत ऊर्वोः, स्थापयति, 'पमज्ज पाए जओ भूमि ति पादौ यतस्तेन भूमि प्रमृज्य ततः सोत्तरपट्ट संस्तारकं मुञ्चति, अस्याश्च सामाचार्यनुक्रमेण गाथायां संबन्धो न कृतः, किन्तु स्वबुद्ध्या यथाक्रमेण व्याख्येया। RE स्म नि.-२०५ नलि - ||EE७॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy