________________
भो
श्री जोध- त्थु નિર્યુક્તિ
॥ ६६३ ॥
मो
णं
ण
'संथारग्गहणीए' संस्तारकभूमिग्रहणकाले । एतदुक्तं भवति यदा स्थविरादिः संस्तारकभूमिविभजनं करोति तदा साधुभिः किं कर्त्तव्यमत आह- 'वेंटिअउक्खेवणं तु कायव्वं' वेंटिआ - उपधिवेण्टलिकास्तासां सर्वैरेव साधुभिरात्मीयात्मीयानामुत्क्षेपणं कर्त्तव्यं, येन सुखेनैव दृष्टायां भुवि विभक्तुं संस्तारकाः शक्यन्ते । स च संस्तारको यो यस्मै दीयते साधवे स कथं तेन ग्राह्य इत्याह- 'मायामदविप्रमुक्तेन तेन न माया कर्त्तव्या यदुताहं वातार्थी ममेह प्रयच्छ, मनापि मद:- अहङ्कारः कार्यो, यदुताहमस्यापि पूज्यो येन मम शोभनसंस्तारकभूर्दत्तेति । " जइ रतिं आगया ताहे कालं न गिण्हंति, निज्जुत्तीओ संगहणीओ य सणिअं गुणंति, मा वेसित्थिदुगंछिआदओ दोसा होहिंति, कायिकां मत्त सु छšति उच्चारंपि जयणाए । जइ पुण कालभूमी पडिलेहिआ ताहे कालं गिद्वंति, "यदि सुद्धो कालो करेंति सज्झायं, अह न सुद्धो न पडिलेहिआ वा वसही ताहे निज्जुत्तीओ गुणिति, पढमपोरिसिं काऊणं बहुपडिपुण्णाए पोरिसीए भ गुरुसगासं गंतूण भांति - इच्छामि खमासमणो ! वंदिउं जावणिज्जाए निसीहिआए मत्थएण वंदामि, खमासमणा ! ओ बहिपडिपुण्णा पोरिसी, अणुजाणह राईसंथारयं, ताहे पढमं काइयाभूमिं वच्वंति, ताहे जत्थ संथारगभूमी तत्थ वच्चंति, ता उवर्हिम उवओगं करेंता पमज्जंता उवहीए दोरयं उच्छोडिंति, ताहे संथारगपट्टयं उत्तरपट्टयं च पडिलेहित्ता दोवि एत्थ लाएत्ता उरंमि ठवेंति, ताहे संथारगभूमिं पमज्जयंति, ताहे संथारयं अच्छुरंति सउत्तरपट्टं, तत्थ य लग्गा मुहपोत्तिआए उवरिल्लं कायं पमज्जंति, हेट्ठिलं रयहरणेणं, कप्पे य वामपासे ठवेंति, पुणो संथारए चडतो भाइ
णं
स
म
पण
T
ओ
नि. २०४
म
हा
ar 113 11