________________
EE
स
.-1८3
श्री मोध-त्य
'पढम'त्ति तस्यां च वसतौ 'गमनं' प्राप्तिः कदाचित्प्रथमपौरुष्यां भवति कदाचिच्च बितियाए'त्ति द्वितीयापौरुष्यां નિર્યુક્તિ 'गमनं' प्राप्तिरित्यर्थः । 'गहणं 'त्ति दंडउंछयणदोरयचिलिमिलीणं कृत्वा ग्रहणं वृषभाः प्रविशन्ति । पुनश्च पडिलेहणा'तां
| वसतिं प्रमार्जयन्ति । 'पवेसो'त्ति ततो गच्छः प्रविशति । 'काले 'त्ति कदाचिद्भिक्षाकाल एव प्राप्तास्ततश्च को विधिः? ।। ६२८॥
अत आहः-'संघाड'त्ति सङ्घाटक एको वसति प्रमार्जयति, अन्ये भिक्षार्थं व्रजन्ति । 'एगो वत्ति यदा सङ्घाटको न पर्याप्यते तदा एको गीतार्थो वसतिप्रत्युपेक्षणार्थं प्रेष्यते, यदा तु पुनरेकोऽपि न पर्याप्यते तदा किम् ? - 'असंथरताणं' | अणुघटुंताणं अतृप्यन्तः सर्व एवाटन्ति, या तु वसतिः पूर्वलब्धा तां कथमन्विषन्ति ? - 'तह चेव'त्ति यथा भिक्षामन्विषन्ति एवं वसतिमपि सर्वे प्रत्युपेक्षितामन्विषन्ति अन्विष्य च तत्रैव प्रविशन्ति । यदा तु पूर्वप्रत्युपेक्षिताया वसतेाघातो जातस्तदाऽपि 'तह चेव'त्ति यथा हि भिक्षा मार्गयन्ति तथा वसतिमपि, लब्धायां च तत्रैव परस्परं हिण्डन्तः कथयन्ति, 'एत्थ वसहीए निअट्टिअव्वं 'ति ।
यन्द्र. : वेला वसतिद्वार हेवाय छे. તેનું પ્રતિપાદન કરવા માટે આ ગાથા કહે છે કે –
ઓઘનિર્યુક્તિ-૧૮૩ : ટીકાર્થ : તે ઉપાશ્રયમાં ક્યારેક પહેલી પોરિસીમાં પહોંચીએ, ક્યારેક બીજી પોરિસીમાં પહોંચીએ. ત્યાં દંડાસન = કાજો કાઢવાનું સાધન, દોરી અને પડદાને લઈને વૃષભ સાધુઓ વસતિમાં પ્રવેશે. (આખો ગચ્છ
to
/
0
वी॥२८॥