________________
श्री मोध-त्यु નિર્યુક્તિ
| ॥२७॥
કે નવી વસતિનો જાણકાર ન હોય તો જૂની નક્કી કરેલી વસતિમાં ગચ્છ ઉતરે તો પણ પાછળના અજાણ સાધુઓને વસતિમાં લાવવા માટે બહાર સંઘાટકની સ્થાપના કરવી પડે.
(એ શક્ય ન હોય તો એક સાધુ સ્થાપવો કે છેવટે) લુહારને કહેવું કે સાધુઓ આવશે, તેમને આ વસતિ દેખાડવી કે वी. वृत्ति : इदानीं ये ते भिक्षार्थं पश्चाद्ग्रामे स्थापितास्तैः किं कर्त्तव्यमत आह - . ओ.नि. : जइ अब्भासे गमणं दूरे गंतुं दुगाउयं पेसे ।
तेवि असंथरमाणा एंती अहवा विसज्जंति ॥१८२॥ यदि 'अभ्यासे' आसन्ने गच्छस्ततस्ते 'गमणं 'ति गच्छसमीपमेव गच्छन्ति, 'दूरे त्ति अथ दूरे गच्छस्ततो 'गंतुं दुगाउयं' गत्वा द्विगव्यूतं क्रोशद्वयं, किं ?-'पेसे 'त्ति एकं श्रमणं गच्छसमीपं प्रेषयन्ति, 'तेवि असंथरमाणा एंति' तेऽपि गच्छगता: साधवः 'असंस्तरमाणाः' अतृप्ताः सन्त: किं कुर्वन्ति ? - 'एंति' आगच्छन्ति, क्व ? - यत्र ते साधवो भिक्षया गृहीतया तिष्ठन्ति, 'अहवा विसज्जंति'त्ति अथवा तृप्तास्ततस्तं साधुं विसर्जयन्ति, यदुत-पर्याप्तमस्माकं, यूयं भक्षयित्वाऽऽगच्छत । संगारेत्ति दारं व्याख्यातं, तत्प्रसङ्गायातं च व्याख्यातम्,
નિ.-૧૮૨
वा ॥२७॥