________________
ण
मो
श्री सोध- त्य નિર્યુક્તિ
॥ ९०८ ॥
ण
भ
ग
પ્રશ્ન : તેઓ કઈ રીતે ઉપધિને ગ્રહણ કરે ?
ઉત્તર : બે સુતરાઉ કપડા, એક ઉનનો કપડો, સંથારો અને ગાથામાં લખેલા ચ શબ્દથી ઉત્તરપટ્ટો આ બધી ઉપધિ એક
ખભા ઉપર ઉંચકે. અને બીજા ખભા ઉપર પાત્રા ગ્રહણ કરે. પોતાની ઉપધિનો તો વીંટીયો બનાવી દે અને પછી જે ખભા ઉપર ઉપધિ રાખેલી છે, એ તરફ જ બગલમાં રાખે.
वृत्ति : इदानीं 'अधिकरणतेणे 'त्ति अमुमवयवं व्याख्यानयन्नाह -
ओ.नि.भा. :
TIT
भां
स्थ
पण
स
म
पण
आउज्जोवण वणिए अगणि कुडुंबी कुकम्म कुम्मरिए । तेणे मालागारे उभामग पंथिए जंते ॥ ९० ॥
ते हि यदि सशब्दं व्रजन्ति ततश्च लोको विबुध्यते, विबुद्धश्च सन् 'आउज्जोवण 'त्ति अप्काययन्त्राणि 'योत्रिज्यन्ते' " वहनाय सज्जीक्रियन्ते । अथवा 'आउ'त्ति अप्कायाय योषितो विबुद्धा व्रजन्ति । 'जोवणं त्ति धान्यप्रकारः तदर्थं लोको याति, प्रकरो - मर्दनं धान्यस्य, लाटविषये 'जोवणं धन्नपइरणं भण्णइ' । 'वणिय'त्ति वणिजो वालञ्जुका विभातमिति कृत्वा व्रजन्ति । ‘अगणित्ति लोहकारशालादिषु अग्निः प्रज्वाल्यते । 'कुटुंबित्ति कुटुम्बिनः स्वकर्मणि लगन्ति । 'कुकम्म 'त्ति कुत्सितं कर्म येषां ते कुकर्माणः मात्सिकादयः । ' कुम्मरिए 'त्ति कुत्सिता माराः कुमाराः - सौकरिकाः, एषां
स्स
ला.-८०
॥ ९०८ ॥