SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ श्रीसोध-त्य નિર્યુક્તિ ટીકાર્ય : આચાર્યશ્રીને અનુકૂળ આવે એવા પ્રશસ્ત-સારી તિથિ, સારા બવ વગેરે કરણ, સારા નક્ષત્ર હોતે છતે સૌથી પહેલા વૃષભ સાધુઓ (ગચ્છની વ્યવસ્થા સંભાળનારા વિશિષ્ટ પ્રકારના સાધુઓ) સ્થાપનાજીને લઈને સૌપ્રથમ નીકળે. तेमो शुं २त। २ता नाणे ? मेहेछ "शनो सा२॥ छ ने?" अनी तपास ४२ता ४२ता वृषमी नाणे. मे પછી જ આચાર્ય નીકળે. ॥५ccil मा.-८१ वृत्ति : किं पुनः कारणं पश्चादाचार्या निर्गच्छन्ति ?, तत्र कारणमाह - ओ.नि.भा. : वासस्स य आगमणे अवसउणे पट्ठिआ निवत्तंति । ओभावणा पयवणे आयरिआ मग्गओ तम्हा ॥८१॥ वर्षणं वर्षस्तस्यागमनं कदाचिद्भवति, अपशकुने वा दृष्टे प्रस्थिता अपि निवर्तन्ते वृषभाः । यदि पुनराचार्या एव ग प्राग् निर्गच्छन्ति ततोऽपशुकनदर्शने वृष्टौ च निवर्तमानस्य सतः किं भवति?, अत आह - 'ओहावणा पवयणे' प्रवचने हीलना भवति, यदुत-यदपि ज्योतिषिकाणां विज्ञानं तदप्येतेषां नास्तीति । आयरिया मग्गओ'त्ति अत आचार्या मार्गतः' पृष्ठतो निर्गच्छन्तीति । यन्द्र. : प्रश्न : मेते यु २९ छ ? था मायार्थ पाथी नाणे छ ? वा|| ce||
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy