________________
શ્રી ઓઘનિર્યુક્તિ
॥ ५५॥
का EB
मुहमूलंमि अ चारी सिरे य कउहे य पूयसक्कारो ।
खंधे पिट्ठीए भरो पोर्टेमि य धायओ वसहो ॥७७॥ तत्र वामपार्थोपविष्टपूर्वाभिमुखवृषभरूपं क्षेत्रं बुद्ध्या कल्पयित्वा तत इदमुच्यते-'श्रृङ्गखोडे' श्रृङ्गप्रदेशे यदि वसतिं करोति ततः कलहो भवतीति क्रियां वक्ष्यति । 'स्थानं' अवस्थिति स्ति, क्व? 'चरणेषु' पादप्रदेशेषु, अधिष्ठाने'
अपानप्रदेशे वसतौ क्रियमाणायामुदररोगो भवतीति क्रिया सर्वत्र योजनीया । 'पुच्छे' पुच्छप्रदेशे 'फेडणं' अपनयनं स्स भवति वसत्याः । मुखमूले चारी भवति । शिरसि-श्रृङ्गयोर्मध्ये ककुदे च पूजासत्कारो भवति । स्कन्धे पृष्ठे च भारो स्स भL-98-99
भवति, साधुभिरागच्छद्भिराकुला भवति । उदरप्रदेशे तु नित्यं तृप्त एव भवति क्षेत्रवृषभः । वसतिर्व्याख्याता, तद्व्याखानाच्च देवकुलशून्यगृहाद्यपि व्याख्यातमेव द्रष्टव्यम् । इयं च वृषभपरिकल्पना यावन्मानं वसतिनाऽऽक्रान्तं ग तस्मिन्नोपरिष्टात्, उपरिष्टात्तु तदनुसारेण कर्त्तव्या वसतिः ॥
ચન્દ્ર, : હવે ભાષ્યકાર આ ૧૫૩મી નિર્યુક્તિગાથાનું વ્યાખ્યાન કરે છે. એમાં પહેલા એ વાત કરી કે ગમી ગયેલા ક્ષેત્રમાં ચંડિલની (અને મહાÚડિલની) પરીક્ષા કરે. હવે એ અંડિલમાં તો ઘણું બધું કહેવાનું હોવાથી એનું વર્ણન આગળ
॥ ५ ॥
२शे.