________________
શ્રી ઓથ નિર્યુક્તિ
॥ ५४॥
જોડી દેવું.
(सवारे - नं.१+ नं. २ साधु गोयरी नं. 3 साधु उपाश्रयमi. अपो३ . नं.१+ नं. 3 साधु गोयरी, नं. २ साधु उपाश्रयमi. साठे नं. २ + नं.3 साधु गोयरी, नं. १ साधु उपाश्रयमां.) वृत्ति : एवम् - ओ.नि. : ओसह भेसज्जाणि अ कालं च कुले य दाणमाईणि ।
सग्गामे पेहित्ता पेहंति ततो परग्गामे ॥१५०॥ एवं औषधं-हरितक्यादि, भेषजं-पेयादि, एतच्च प्रार्थनाद्वारेण प्रत्युपेक्षन्ते । 'कालं च'त्ति कालं प्रत्युपेक्षन्ते ।। 'कुले य दाणमाईणि' कुलानि च दानश्राद्धकादीनि, 'दाणे अहिगमसड्डे' एवमादि, एतानि कुलानि प्रत्युपेक्षन्ते । एतानि । च स्वग्रामे 'पेहित्ता' प्रत्युपेक्ष्य ततः परग्रामे प्रत्युपेक्षन्ते ।
स्स
.-१५०
यन्द्र. : प्रभारी
वी॥ ५४८॥ ઓઘનિયુક્તિ-૧૫૦ઃ ગાથાર્થ : ઔષધ, ભૈષજ, કાલ અને કુલોને વિશે દાનાદિકુળોને પોતાના ગામમાં જોઈને પછી ;