________________
(म..-७२
श्री मोध-त्यु
वृत्ति : वृषभोऽपि न प्रेषणीयो यत एते दोषा भवन्ति - નિર્યુક્તિ
ओ.नि.भा. : ठवणकुलानि न साहे सिट्ठावि न दिति जा विराहणया । ॥430॥
परितावण अणुकंपण तिण्हऽसमत्थो भवे खमगो ॥७२॥ वृषभो हि प्रेष्यमाणः कदाचिद्रुषा स्थापनाकुलानि 'न साहित्ति न कथयति, अथवा 'सिट्ठावि न दिति'त्ति कथितान्यपि तानि स्थापनाकुलानि न ददति अन्यस्य, तस्यैव तानि परिचितानि, 'जा विराहणय'त्ति ततश्च स्थापनाकुलेषु अलभ्यमानेषु या विराधना ग्लानादीनां सा सर्वा आचार्यस्य दोषेण कृता भवति । द्वारं । अथ क्षपकोऽपि न प्रेष्यते, यतः परितापना - दुःखासिका आतपादिना भवति क्षपकस्य, 'अणुकम्पण'त्ति अनुकम्पया वा लोकः क्षपकस्यैव ददाति नान्यस्य, तथा 'तिण्हऽसमत्थो भवे खमओ' त्रयो वारा यद्भिक्षाटनं तस्य-वारत्रयाटनस्यासमर्थः क्षपकः । द्वारम्।
यन्द्र. : वृषभ = वैयाक्थ्याने ५॥ न भोसपो. भ मां माहोपो थाय छे.
ઓઘનિર્યુક્તિ-ભાગ-૭૨ : ગાથાર્થ : સ્થાપનાકુળોને ન કહે, કહેવાયેલા પણ સ્થાપનાકુળો ન આપે. એમાં જે વિરાધના & થાય. તપસ્વી પરિતાપ પામે, અનુકંપા પામે. ત્રણ ગોચરીચર્યા માટે અસમર્થ હોય.
ટીકાર્થ : વૈયાવચ્ચીને મોકલવામાં આવે તો ક્યારેક “હું આટલી સેવા કરું છું. તો પણ મને અહીંથી હટાવી આ કામ
वी॥५30॥