SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ नि.-१४० શ્રી ઓધ- (તોડી નંખાઈ હોય, કે ત્યાં અનાજ ભરવામાં આવ્યું હોય કે એ સ્થાને કોઈ રહેવા લાગ્યા હોય.) અથવા તો (૨) કોઈક નિર્યુક્તિT શત્રુ આવી ગયેલો હોય. આ જ કારણસર પૂર્વે જોયેલી વસતિ પણ અત્યારે ફરી જોવી જોઈએ.. वृत्ति : इदं च ते प्रष्टव्याः - ॥ ५२१॥ स. ओ.नि. : कयरी दिसा पसत्था ? अमुई सव्वेसि अणुमए गमणं । चउदिसि ति दु एगं वा सत्तग पणगं तिग जहणणं ॥१४०॥ ___ कतरा दिक् 'प्रशस्ता' शोभना ?, सुक्षेमपथेत्यर्थः, तेऽप्याहुः 'अमुई' अमुका दिक् सुक्षेमेति। एवं सर्वेषां यदा | भ 'अनुमता' अभिरुचिता भवति, तदा गमनं कर्त्तव्यम् । तत्र ‘चतसृष्वपि दिक्षु' पूर्वदक्षिणपश्चिमोत्तरासु प्रत्युपेक्षकाः भ प्रयान्ति, अथवा चतसृणां दिशामुपद्रवादिसम्भवे तिसृषु यान्ति, तदभावे द्वयोर्दिशोर्यान्ति, तदभावेऽप्येकस्यां दिशि । तासु च दिक्षु व्रजन्तः कियन्तो व्रजन्त्यत आह - 'सत्तग पणगं तिग जहण्णं' एकैकस्यां दिशि उत्कृष्टतः सप्त सप्त प्रयान्ति, सप्तानामभावे पञ्च पञ्च व्रजन्ति, पञ्चानामभावे जघन्येन त्रयस्त्रयः प्रयान्तीति । यन्द्र. : साधुभाने मापात पूछवी - ओधनियुजित-१४० : यथार्थ : ४६ हिशा सारी छ ? "अमुसारी छ." म अधानी अनुमति होय तो मान ४२. NE ॥५२१॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy