SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ण मो श्री खोध- त्थु નિર્યુક્તિ ण 11 408 11 स ण स्स ग અનુપદેશમાં તો આ બધા છે આમ આહિંડકો કહેવાઈ ગયા. राय - ओ.नि. : वृत्ति : अधुना ये ते गच्छगता विहरमाणकास्तेषामेव विधिं प्रतिपादयन्नाह पुणमि मासकप्पे वासावासासु जयणसंकमणा । आमंतणा य भावे सुत्तत्थो न हायई जत्थ ॥ १२९॥ 'मासकल्पे' मासावस्थाने पूर्णे सति तथा 'वासावासासु'त्ति वर्षायां वासो वर्षावासः तस्मिंश्च यो भवासकल्पस्तस्मिन् पूर्णे सति । पुनश्च यतनया संक्रामणा क्षेत्रसंक्रान्तिः कर्त्तव्या । किं कृत्वा ? - 'आमंतणा यत्ति भ आमन्त्रणं-आचार्यः शिष्यानामन्त्रयते- पृच्छति क्षेत्रप्रत्युपेक्षकप्रेषणकाले, चशब्दादागतेषु क्षेत्रप्रत्युपेक्षकेषु क्षेत्रगमने वा, 'भावे 'त्ति आगतेषु क्षेत्रप्रत्युपेक्षकेषु भावं परीक्षते । कस्य किं क्षेत्र रोचते ?, तत्र सर्वेषां मतं गृहीत्वा यत्र सूत्रार्थहानिर्न ओ भवति तत्र गमनं करिष्यत्याचार्यः ॥ व રૂપાદિ માટે જવાના સ્વભાવવાળા અગીતાર્થે અનુપદેશ આહિંડકો છે. ચોથું દ્વાર પુરુ થયું. — स्थ ચન્દ્ર. : આ યતમાન, વિહરમાન, અવધાવમાન, આહિંડકમાંથી જે બીજા નંબરના વિહરમાનો છે, અને તેમાં પણ જે ગચ્છગત વિહરમાનો છે, તેઓની જ વિધિ બતાવતા કહે છે કે (બાકીના ત્રણનું વર્ણન આ ગ્રન્થમાં કરવાના નથી.) पण स पण नि.- १२८ म हा म्य ॥ ५०४ ॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy