SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ श्री मोध- गच्छनिग्गया चेव, एतदेव व्याख्यानयन्नाह - नियुति ओ.नि. : पत्तेयबुद्ध जिणकप्पिया य पडिमासु चेव विहरंता । ॥४८॥ आयरिअथेरवसभा भिक्खू खुड्डा य गच्छंमि ॥१२६॥ स प्रत्येकबुद्धा जिनकल्पिकाश्च प्रतिमाप्रतिपन्नगाश्च-'मासाई सत्तंता' इत्येवमादि एते गच्छनिर्गता विहरमाणकाः। स इदानी गच्छप्रविष्टा उच्यन्ते-'आयरिअ' आचार्य:-प्रसिद्धः, स्थविरो-यः सीदन्तं ज्ञानादौ स्थिरीकरोति, वृषभोस वैयावृत्त्यकरणसमर्थः, भिक्षवः-एतद्व्यतिरिक्ताः, क्षुल्लकाः प्रसिद्धाः, एते गच्छगताः । आह-'गच्छगता गच्छनिर्गताश्च' सन.-१२१ इत्थमुपन्यासः प्राक् कृतः, तत्कस्मात् जिनकल्पिकादयो गच्छनिर्गता आदौ व्याख्याताः ?, उच्यते, जिनकल्पिकादीनां ग प्राधान्यख्यापनार्थम् । आह-प्रथममेव कथमित्थं नोपन्यासः कृतः ?, उच्यते, तेऽपि जिनकल्पिकादयो गच्छगतपूर्वा | एवास्यार्थस्य ज्ञापनार्थम्, आह-प्रत्येकबुद्धा न गच्छनिर्गताः, न, तेषामपि जन्मान्तरे तन्निर्गतत्वसद्भावात्, यतस्तेषां नव पूर्वाणि पूर्वाधीतानि विद्यन्ते । द्वारम् । यन्द्र. वे " विभान" हेवाय छे. તે પણ બે પ્રકારના છે. ગચ્છમાં રહેલા અને ગચ્છમાંથી નીકળી ગયેલા. वा॥४८॥ આનું જ વ્યાખ્યાન કરતા કહે છે કે 10 TO
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy