SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ FEBE श्री मोध-त्यु અકાલચારી સાથ્વી ગણાય. આ સાધુ કાલચારી સાધ્વીજીઓવાળા સાધુઓને વિશે જ નિવાસ કરે. અકાલચારી સાધ્વીઓવાળા નિર્યુક્તિ સાધુઓને વિશે નિવાસ ન કરે. वृत्ति : अथ कालचारिसंयतीयुक्ताः साधवो न सन्ति, ततः - ॥ ४६८॥ ओ.नि. : तेण परं पासत्थाइएसु न वसइऽकालचारीसु । गहिआवसगकरणं ठाणं गहिएणऽगहिएणं ॥१०९॥ ततः पार्श्वस्थादिषु वसति, न च वसत्यकालचारिसंयतीसहितेषु, तेषु च पार्श्वस्थादिषु वसतः को विधिरित्येतदाह નિ.-૧૦૯ | 'गहिआवासगकरणं'ति गृहीतेन, केन ? - उपधिना, अनिक्षिप्तेनेत्यर्थः, आवश्यकं-प्रतिक्रमणं करोति, ततश्च प्रतिक्रान्ते भ सति तत्रैव 'ठाणं'ति कायोत्सर्ग करोति । 'गहिएणऽगहिएणं'ति यदि शक्नोति ततो गृहीतेनोपकरणेन कायोत्सर्गं करोति, अथ न शक्नोति ततः 'अगहिएणं ति अगृहीतेनोपकरणेन कायोत्सर्गं करोतीति । यन्द्र. : प्रश्न : पारीत्या सयारी साध्वीवाणा साधुसो नहोय तो ? ("सर्वथा साध्वीमा विनाना साधुमो ५ए। नथी" ५ सभासे.) સમાધાન : ઓઘનિર્યુક્તિ-૧૦૯ઃ ગાથાર્થ : ત્યારબાદ પાર્થસ્થાદિમાં રહે, પણ અકાલચારી સાધ્વીવાળાઓમાં ન રહે. वा॥४८॥ जER
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy