SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ .-१०८ श्रीमोध-त्यु वृत्ति : यदा तु पुनः पूर्वोक्तानां सर्वेषामेवाभावः संजातः, किन्तु तस्मिन् क्षेत्रे नित्यवास्यादयः सन्ति ततस्तेष्वेव नियुक्ति वसितव्यम्, एतदेवाह - ॥ ४ ___ओ.नि. : नितिआइअपरिभुत्ते सहिएयर पक्खिए व सज्झाए । कालो सेसमकालो वासो पुण कालचारीसु ॥१०८॥ नित्यवास्यादौ वसति, आदिशब्दादमनोज्ञेषु वसति, कथमित्याह-'अपरिभुत्ते 'त्ति तैनित्यवास्यादिभिर्यः म | प्रदेशस्तस्या वसतेर्न परिभुक्त:-अनाक्रान्तस्तस्मिन् प्रदेशे अपरिभुक्ते च सति वसति, 'सहितेतर'त्ति ते च नित्यवास्यादयः | सहितेतरे सहिताः संयतीभिर्युक्ताः केचन नित्यवास्यादयो भवन्ति, इतरे इत्यपरे संयतीभी रहिता भवन्ति, तेषु निवसति । म ५°ये ते संयतीभिर्युक्तास्ते द्विविधा-एके कालचारिणीभिः संयतीभिर्युक्ताः, तत्र निवसत्येव, अपरे अकालचारिणीभिः संयतीभिर्युक्ताः, कश्च कालः ? 'पक्खिए व सज्झाए 'त्ति ताः संयत्य: पाक्षिकक्षामणार्थमागच्छन्ति स्वाध्यायार्थं वा, अयं कालः शेषस्तु अकालः, तत्र 'वासो पुण कालचारीसु' वासस्तु तस्य साधो:कालचारिश्रमणीयुक्तेषु भवतीति । ચન્દ્ર.: હવે જ્યારે વળી પૂર્વે બતાવેલા શ્રાવક, ભદ્રક, શૂન્યગૃહ વગેરે બધાયનો અભાવ હોય. પરંતુ તે ક્ષેત્રમાં આ નિત્યવાસી વગેરે હોય તો પછી તેના સ્થાનમાં જ રહેવું. ॥४६॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy