________________
श्री सोधનિર્યુક્તિ
॥४५
॥
वृत्ति : इदानीमुपाश्रयाभ्यन्तरे द्रव्यप्रत्युपेक्षणां कुर्वन्नाह - ओ.नि. : दव्वंमि ठाणफलए सेज्जासंथारकायउच्चारे ।
कंदप्पगीयविकहा वुग्गहकिड्डा य भावंमि ॥१०३॥ द्रव्यमिति द्वारपरामर्शः, 'ठाणफलए 'त्ति स्थानं-अवस्थितिः, फलकानामवस्थितिं पश्यति, “तानि हि वर्षाकाल एव गृह्यन्ते न शेषकाले, स तु प्रविष्टः शेषकालेऽपि फलकानि गृहीतानि पश्यति । सेज्जा' इति शेरतेऽस्यामिति शय्या
सम.-103 आस्तरणं तदास्तृतमेवास्ते, संस्तारकः-तृणमयः, प्रकीर्यन्तेऽधस्तृणानि स्वपद्भिस्तं संस्तारकं पश्यति, 'काय'त्ति कायिकाभूमिं गृहस्थसंबद्धां पश्यति, 'उच्चार'त्ति गृहस्थैः सह पुरीषव्युत्सर्गं कुर्वन्ति, अथवा 'उच्चार'त्ति "श्लेष्मणः परिष्ठापनमङ्गणे कुर्वन्ति, एवं स साधुः पश्यति । इयमभ्यन्तरा द्रव्यप्रत्युपेक्षणा, इदानीमभ्यन्तरां भावप्रत्युपेक्षणां प्रतिपादयन्नाह - 'कंदप्य'त्ति कन्दर्पगीतविकथाः कुर्वन्ति, तथा 'वुग्गह'त्ति विग्रह: - कलहस्तं कुर्वन्ति, 'किड्ड'त्ति पाशककपर्दकैः क्रीडन्ति, 'भावंमि' भावविषया प्रत्युपेक्षणा । उक्ता अभ्यन्तरा भावप्रत्युपेक्षणा,
ચન્દ્ર, હવે ઉપાશ્રયની અંદર અભ્યન્તર દ્રવ્યપ્રત્યુપેક્ષણાને નિરૂપણ કરતા કહે છે કે – मोधनियुक्ति- १०3 थार्थ : द्रव्यमां → स्थान, ३८४, शय्या, संथा।, 1ि51, Gथ्या२. भावम , भात,