________________
श्रीमोध-त्यु
નિર્યુક્તિ
| ૪૫૩
वृत्ति : इदानीमसौ अभ्यन्तरप्रत्युपेक्षणामङ्गीकृत्य द्रव्यतः परीक्षां करोति सार्मिकासन्नेषु कुलेषु भिक्षाचर्यया प्रविष्टः सन् - ओ.नि. : पविसंतनिमित्तमणेसणं च साहइ न एरिसा समणा ।
अहं च ते कहिंती कक्कडखरियाडठाणं च ॥१०२॥ प्रविशन् भिक्षार्थं निमित्तं पृच्छ्यते गृहस्थैस्ततश्च न कथयति, 'अणेसणं' अनेषणां गृहस्थेन ।
નિ.-૧૦૨ क्रियमाणां निवारयति, ततः स गृहस्थः कथयति, 'न एरिसा समणा' नास्मदीया एवंविधाः श्रमणाः, अस्माकं हि ते भ निमित्तं कथयन्ति अनेषणीयमपि गृह्णन्ति एवमभिधीयते गृहस्थेन, 'कुक्कुड'त्ति कुर्कुटप्रायोऽयमिति । एवं भ
तावद्भिक्षामटता प्रत्युपेक्षणा कृता, इदानीं दूरस्थ एवोपाश्रयप्रत्युपेक्षणां करोति-'खरिआ' इत्यादि खरिया-द्व्यक्षरिका | तत्समीपे स्थानं-उपाश्रयः, आदिशब्दाच्चरिकादिसमीपे वा । इयं तावद्वसतिबाह्या प्रत्युपेक्षणा कृता,
ચન્દ્ર. ઃ હવે આ સાધુ અભ્યન્તર પ્રત્યુપેક્ષણાને આશ્રયીને દ્રવ્યથી પ્રત્યુપેક્ષણા કરે છે. અને તે સાધર્મિકોના સાધુઓના નજીકના ઘરોમાં ભિક્ષાચર્યા વડે પ્રવેશ કરતો તે પ્રત્યુપેક્ષણા કરે.
वी॥४५॥ તે આ પ્રમાણે –