SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ 7 श्री मोध-त्यु નિર્યુક્તિ ॥ ४३५॥ ધર્મનો સ્વીકાર કરે. કદાચ તે સાધુ થાય કે કદાચ શ્રાવક થાય. वृत्ति : इदानीं बहिर्देवकुलादौ भुञ्जतो विधिरुक्तः, यदा तु पुनर्देवकुलाद्यपि सागारिकैाप्तं भवति तदाऽनुकूलमार्गव्यवस्थितं स्थण्डिलं प्रति प्रयाति - ओ.नि.भा. : थंडिल्लासइ चीरं निवायसंरक्खणा तिपंचेव । सेसं जा थंडिल्लं असईए अण्णगामंमि ॥६३॥ 'थंडिल्लत्ति स्थंडिले गत्वा भुते, 'असति 'त्ति ४७अथ स्थण्डिलं नास्ति क्षुधा च पीड्यते ततोऽस्थण्डिल एव। 'चीर'न्ति चीरमास्तीर्य पादयोरधस्ततश्च भड़े, किमर्थं पुनस्तच्चीरमास्तीर्यते ? अत आह-'निपातसंरक्षणाय' परिशाटिनिपातसंरक्षणार्थं, तया हि परिशाट्या निपतन्त्या पृथिवीकायादिविध्वस्यते इति । 'तिपंचेव'त्ति तत्र चीरोपरि । अस्थण्डिलस्थः कियद्भक्ष्यति ?, त्रीन् पञ्च वा कवलान् । 'सेसं जा थंडिल्लं' शेष-अपरं भक्तं तावन्नयति यावत्स्थण्डिलं प्राप्तम् । असईए'त्ति अपान्तराले स्थण्डिलस्यासति 'अण्णगामंमित्ति अन्यं ग्रामं प्रयाति, तत्र च स्थण्डिले भुङ्कत इति। ચન્દ્ર. આમ હમણા ગામ બહાર દેવકુલાદિમાં ગોચરી વાપરવાની વિધિ કહી દીધી. જ્યારે દેવકુલાદિ પણ ગૃહસ્થો વડે વ્યાપ્ત હોય અને એટલે ત્યાં ગોચરી વાપરવી શક્ય ન હોય ત્યારે સાધુ પોતે જે માર્ગમાં જવાનું છે, એ જ માર્ગમાં રહેલ वा॥४३५॥ EHSH मा.-६३ રા
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy