________________
मा.-५८
श्रीमो- स्थानान्तरः पश्यति तदा को विधिः ? इत्यत आह - નિર્યુક્તિ ओ.नि.भा. : निव्वेण व मालेण व वाउपवेसेण अहव सढयाए ।
गमणं च कहण आगम दरब्भासे विही इणमो ॥५८॥ ॥४२६॥
यदा तु सागारिको बहिर्व्यवस्थित एव तं साधुं नीbण-छिद्रेण कुटिकाफडकेन पश्यति 'मालेण वत्ति मालेनउपरितलव्यवस्थितो यदा कदाचिच्छठतया पश्यति, वाउपवेसेण 'त्ति, अथवा 'वायुप्रकाशेन' गवाक्षेण शठतया पश्यति, स अथवेति विकल्पार्थः, अनेनान्येन वा प्रवेशेन 'शठतया धूर्ततया पश्यति, दृष्ट्वा च 'गमणं च' गमनं च करोति स सागारिकः, कहण'त्ति गत्वा चान्येभ्यः कथयति-यदुताऽऽगच्छत पश्यत पात्रके भुञ्जानः साधुर्दष्ट इति, तत 'आगम'त्ति तेऽप्यागच्छन्ति, पश्यामः किमेतत्सत्यं न वेति, 'दूरब्भासे विही इणमो' दूरादागच्छता अभ्यासाद्वाऽऽगच्छतां 'विही इणमो' विधिः अयं च वक्ष्यमाणलक्षणो भवति ।।
ચન્દ્ર. : જ્યારે શૂન્યગૃહાદિની બહાર જ રહેલો કોઈ ગૃહસ્થ નીચે બતાવાતા સ્થાનો વડે ગોચરી વાપરતા સાધુને જુએ, તો ત્યારે સાધુએ શું કરવું ? એ વિધિ હવે બતાવે છે. भी मोधनियुत्ति-भाष्य-५८ : गाथार्थ : छिद्र , भाग 3, ॐ३५॥ 3 अन्यस्थानेथी सुथ्याऽथी ते भे. गाभमां
જાય, બધાને કહે પાછો આવે. દૂર હોય તો અને તે નજીક હોય તો આ વિધિ છે. (હવે કહેવાશે.)
बा॥४२६॥