SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ श्री मोध-त्य દેશે. જો બેમાંથી એકપણ ખેદજ્ઞ હશે તો પણ એ બીજા બધાને સમજાવીને ત્યાંથી દૂર કરી એકાંત કરી આપશે અર્થાત્ નિર્યુક્તિ અલ્પસાગારિકતા= એકાંત સાધી આપશે. આમ અલ્પસાગારિકતા કરી આપનાર પણ સત્યસારવ શબ્દથી ઓળખાય.) આમ નિર્યુક્તિગાથા ૯૫ના ઉત્તરાર્ધમાં રહેલા તત્ય ૩ શબ્દનું વ્યાખ્યાન કરી લીધું. ॥ ४२०॥ वृत्ति : इदानीं 'नत्थि 'त्ति अवयवो व्याख्यायते - ओ.नि.भा. : असइ अपज्जत्ते वा सुण्णघराईसु बाहि संसदं । लट्ठीए दारघट्टण पविसण उस्सग्ग आसत्थो ॥५५॥ (भा.-५५ असति तस्मिन्नुभये, यदा श्रावकोऽल्पसागारिको नास्ति, नापि श्राविकाऽल्पसागारिका, श्राविकाश्रावकयोरन्यतरो भ वा यदाऽल्पसागारिको नास्ति तदा अभावे सति 'अपज्जत्ते वत्ति यदा पर्याप्तं तस्मिन् श्रावकगृहे भक्तं न भवति लब्धं तदाऽन्यत्रापि भिक्षाटनं कृत्वा 'सुण्णघरादीसु'ति शून्यगृहादिषु गम्यते भोजनार्थम्, आदिशब्दाद्देवकुलादिषु वा, तेषां च ओ शून्यगृहादीनां बहिरेव व्यवस्थितः संशब्दं - काशितादिरूपं करोति । कदाचित्तत्र कश्चित्सागरिको दुश्चारित्री भवेत् स च तेन शब्देन निर्गच्छति । अथैवमपि शब्दे कृते न निर्गच्छति ततो यष्ट्या द्वारे घट्टनं - आहननं क्रियते, ततः प्रविशति, वी प्रविष्टश्च यदि कञ्चिन्न पश्यति ततः 'उस्सग्गं'त्ति ईर्यापथनिमित्तं पञ्चविंशत्युच्छ्छा-सप्रमाणं कायोत्सर्गं करोति, तथा च वी॥ ४२०॥ FEF OR TO
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy