SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ श्री जोध- त्थ નિર્યુક્તિ 11 329 11 णं म ण ગૃહસ્થના ઘરમાં (૬) સાધુઓ પ્રત્યે ભદ્રક = સારા ભાવવાળા ગૃહસ્થના ઘરમાં અને (૭) ગાથામાં રહેલા 7 શબ્દથી સૂચિત થયેલ મહાનિનાદ ફૂલોમાં ભિક્ષા માટે પ્રવેશતા સાધુને ગમન વિદ્યાત થાય. (મહાનિનાદ શબ્દનો અર્થ આગળ બતાવાશે.) वृत्ति : एतेषु प्रतिबध्यमानस्य यथा गमनविघातस्तथाऽऽह - ओ.नि. : उव्वत्तणप्पत्तं च पडिच्छे खीरगहण पहगमणे । ui स वोसिरणे छक्काया धरणे मरणं दवविरोहो ॥ ८६ ॥ स हि अनुकूलं पन्थानमृत्सृज्य उद्वर्त्तते यतो व्रजस्ततो याति, व्रजे च प्राप्तः सन् अप्राप्तवेलां 'प्रतीक्षते' भ प्रतिपालयति, ततश्च 'खीरगहण 'त्ति तत्र क्षीरग्रहणं करोति, क्षीराभ्यवहारमित्यर्थः । 'पहगमणे 'त्ति पीते क्षीरे पथि गमनं भ करोति । पुनश्च तेनास्य भेदः कृतः । ततश्च 'वोसिरणे 'त्ति मुहुर्मुहूः पुरीषोत्सर्गं विदधाति, तत्र च षट्कायविराधना, ओ तद्वेगधरणे च मरणम् । 'दवविरोहो 'त्ति ४६ द्रवेण - काञ्जिकेन सह विरोधो भवति, साधोः प्रायस्तत्संव्यवहारात् । यद्वा 'दवविरोह'त्ति द्रवम् - उदकं तेन निर्लेपनं करोति सागारिकपुरतः, अथ न करोत्युड्डाहः प्रवचनहीलना भवति, अथवा द्रवविरोधो विनाशो, यतस्तृषितः संस्तदेव पिबति । एवं व्रजे गच्छत आत्मविराधना संयमविराधना प्रवचनोपघातश्च स्यात्, गमनविघातश्च नितरां स्यात् । उक्तं व्रजद्वारम्, ओ UT स्स नि.-८६ at 11 329 11
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy