SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ श्रीमोधનિર્યુક્તિ । उ५७॥ દ્રવ્યાદિ ચાર પ્રકારની યતના તો અહીં બધે જ સમજી લેવી. આમ ઐહિક પરલૌકિક ગુણો...વગેરે જે પ્રતિદ્વારગાથા હતી, તેનું વ્યાખ્યાન પૂર્ણ થયું. અને તેનું વ્યાખ્યાન પૂર્ણ થવાથી પ્રથમથ્યાને દ્વાર પણ કહેવાઈ ગયું.' वृत्ति : अथ द्वितीयग्लानद्वारप्रतिपादनायाह - ण ओ.नि. : विहिपुच्छाए पवेसो सण्णिकुले चेइय पुच्छ साहम्मी । अन्नत्थ अत्थि इह ते गिलाणकज्जे अहिवडंति ॥८२॥ एवं तस्य व्रजतः पूर्ववद्विधिपृच्छायां सत्यां परेणाख्यातं,-यदुतास्ति श्रावकस्ततः 'पवेसो 'त्ति प्रवेशं करोति, क्व? -सज्झिकुले 'चेइय'त्ति यदि तस्मिन् संशिकुले चैत्यानि सन्ति ततस्तद्वन्दनां करोति । तत: 'पुच्छत्ति पृच्छति तान् । श्रावकान्-शोभना यूयं शीलव्रतैः ? अहवा 'पुच्छा साहम्मित्ति स साधुस्तत्र प्रविष्टः पृच्छति-किमिह सार्मिकाः सन्ति उत न ?, तबाह श्रावकः-'अन्नस्थ अत्थि' अन्यत्र-आसन्नग्रामे विद्यन्ते, ते चेह 'ग्लानकार्ये' ग्लाननिमित्तं 'अहिवडंति' आगच्छन्ति प्रायोग्यभक्तादिग्रहणार्थमिति । स .-८२ ચન્દ્ર.: હવે દ્વિતીયગ્લાનદ્વારનું પ્રતિપાદન કરવા માટે કહે છે કે वी। उ५७॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy