________________
मा
श्री जोध- त्थ નિર્યુક્તિ
।। ३५१ ।।
तह चेव दीवण चउक्कएण अन्नत्थवसहि जा पढमा । तह चेवेगाणीए आगाढे चिलिमिणी नवरं ॥ ७९॥
स
म
कथं वैद्यं पृच्छति ?, ‘तथैव' प्राग्वत् 'दीवण'त्ति प्रकाशनं कारणिकोऽहमेकाकी नापशकुनधिया ग्राह्यः । 'चउक्कएण 'त्ति वैद्येन द्रव्यादिचतुष्के उपदिष्टे सति यतना पूर्ववत्कर्त्तव्या । 'अण्णत्थवसहि त्ति अन्यवसतिव्यवस्थितेन ण प्रतिजागरणं कर्त्तव्यम् । कियन्तं कालं यावदत आह- 'जा पढमा' यावत्प्रथमालिकाऽऽनयनक्षमा संवृत्तेति ततो ण स गच्छति । एवं तावद् बहूनां मध्ये एकस्या ग्लानविधिरुक्तः । इदानीमेकाकिन्या ग्लानविधिमतिदिशन्नाह - 'तह स्स नि.-७८ चेवेगाणीए ' ' तथैव' प्राग्वेदेकाकिन्या ग्लानायाः प्रतिचरणविधिः, एतावांस्तु विशेषः- यदुतागाढे-अतीवापटुतायामेकस्मिन्नुपाश्रये 'चिलिमिणी त्ति यवनिकाव्यवधानं कृत्वा नवरं केवलं प्रतिचरणमसौ करोति ॥
म
म
ओ.नि. :
यन्द्र. : ओधनियुक्ति - ७८ : गाथार्थ : ते४ प्रमाणे हीयन- अथन द्रव्याध्यितुष्टु वडे यतना अन्यवसतिमां पोते रहे, જ્યાં સુધી ગ્લાન સાધ્વી પ્રથમાલિકા લાવતા થાય. એ જ પ્રમાણે એકાકી સાધ્વીમાં પણ જાણવું. માત્ર એટલું વિશેષ કે આગાઢ માંદગીમાં પડદો કરવો.
ટીકાર્થ : પ્રશ્ન : આ સાધુ વૈદ્યને કેવી રીતે પૃચ્છા કરે ?
સમાધાન : પૂર્વે બતાવ્યું તેમ વૈદ્ય પાસે જઈને કહે કે હું કારણસર એકાકી થયો છું એટલે તારે મને અપશકુનની બુદ્ધિથી
भ
ग
व
ओ
म
हा
वा ।। ३५१ ।।
म्य