________________
नि.-७४
श्रीमोध-न्यु
संथारा २१..). નિર્યુક્તિ
वृत्ति : तथा चाह - ।। 33॥ ओ.नि. : सारवणे साहल्लय पागडधुवणे सुई समायारा ।
अइबिंभ(भिब्भ)ले समाही सहुस्स आसासपडिअरणा ॥७४॥ सारवणं-निष्क्रियकरणं तस्मिन्निष्किये ग्लाने कृते सति, अथवा 'सारवणे 'त्ति संमाजिते प्रतिश्रये ग्लानसंबन्धिनि सति परः पृच्छति-तवायं केन संबन्धेन संबद्ध इति, साधुराह - कत्थइ कर्हि चि जाता, एवमादि, ततः पर आह'साहल्लय'त्ति सफलता धर्मस्य, यददृष्टेऽपि परमबन्धाविव क्रिया क्रियते, 'पायडधुवणे 'त्ति प्रकट ग्लानस्योपधेर्वा क्षालनं कर्त्तव्यं, प्रकटप्रक्षालने च लोक एवमाह, शुचिसमाचारा एते श्रमणा इति । अथासौ ग्लानोऽतिविह्वलः स्याद्-अतीव | दुःखेन करालितः स्यात्ततः 'समाहित्ति यथाप्रार्थितं भोजनादि दातव्यं येन स्वस्थचित्तो भवति, स्वस्थीभूतश्चाभिधीयतेयथाकालं कुरुष्वेति । अथासौ सहः-समर्थस्ततश्चाश्वास्यते-न भेतव्यं अहं त्वां प्रतिजागरामीति।।
ચન્દ્ર. : ઓઘનિર્યુક્તિ-૭૪ : ગાથાર્થ : ગ્લાનને નિષ્ક્રિય કરવામાં ધર્મની સફળતા કહેવાય. ગ્લાનાદિને પ્રગટ રીતે ધોવામાં સાધુ પવિત્ર આચારવાળા કહેવાય. ગ્લાન અતિવિહ્વળ હોય તો સમાધિ આપવી. અને સમર્થ હોય તો આશ્વાસન
॥33॥