SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ नि.-७४ श्रीमोध-न्यु संथारा २१..). નિર્યુક્તિ वृत्ति : तथा चाह - ।। 33॥ ओ.नि. : सारवणे साहल्लय पागडधुवणे सुई समायारा । अइबिंभ(भिब्भ)ले समाही सहुस्स आसासपडिअरणा ॥७४॥ सारवणं-निष्क्रियकरणं तस्मिन्निष्किये ग्लाने कृते सति, अथवा 'सारवणे 'त्ति संमाजिते प्रतिश्रये ग्लानसंबन्धिनि सति परः पृच्छति-तवायं केन संबन्धेन संबद्ध इति, साधुराह - कत्थइ कर्हि चि जाता, एवमादि, ततः पर आह'साहल्लय'त्ति सफलता धर्मस्य, यददृष्टेऽपि परमबन्धाविव क्रिया क्रियते, 'पायडधुवणे 'त्ति प्रकट ग्लानस्योपधेर्वा क्षालनं कर्त्तव्यं, प्रकटप्रक्षालने च लोक एवमाह, शुचिसमाचारा एते श्रमणा इति । अथासौ ग्लानोऽतिविह्वलः स्याद्-अतीव | दुःखेन करालितः स्यात्ततः 'समाहित्ति यथाप्रार्थितं भोजनादि दातव्यं येन स्वस्थचित्तो भवति, स्वस्थीभूतश्चाभिधीयतेयथाकालं कुरुष्वेति । अथासौ सहः-समर्थस्ततश्चाश्वास्यते-न भेतव्यं अहं त्वां प्रतिजागरामीति।। ચન્દ્ર. : ઓઘનિર્યુક્તિ-૭૪ : ગાથાર્થ : ગ્લાનને નિષ્ક્રિય કરવામાં ધર્મની સફળતા કહેવાય. ગ્લાનાદિને પ્રગટ રીતે ધોવામાં સાધુ પવિત્ર આચારવાળા કહેવાય. ગ્લાન અતિવિહ્વળ હોય તો સમાધિ આપવી. અને સમર્થ હોય તો આશ્વાસન ॥33॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy