________________
मा श्रीमोध-त्थ નિર્યુક્તિ
HERE:
। उ०८॥
બતાવી દીધા બાદ છેલ્લું દ્વાર આચાર્યકાર્યનું વર્ણન ચાલે છે. એમાં જ વિસ્તારથી આ કાયયતન વગેરે વિધિ બતાવી દીધી. આ વિધિ યથાયોગ્ય રીતે બીજા કારોમાં પણ સમજી લેવી.)
वृत्ति : स इदानी गच्छन् ग्रामादौ प्रविशति, तत्र का सामाचारी ?, तदृर्शनार्थमुपक्रम्यते - ओ.नि. : पढमबिइये गिलाणे तइए सण्णी चउत्थि साहम्मी ।
पंचमगम्मि अ वसही छट्टे ठाणट्रिओ होइ ॥१२॥ प्रथमद्वारे द्वितीयद्वारे च 'गिलाणे 'त्ति ग्लानविषया यतना वक्तव्या, तृतीये द्वारे संज्ञी-श्रावको वक्तव्यः, चतुर्थे द्वारे
स न.-१२ सार्मिकः-साधुर्वक्तव्यः, पञ्चमे द्वारे वसतिर्वक्तव्या, षष्ठे द्वारे वर्षाकालप्रतिघातात्स्थानस्थितो भवति । आह-तृतीयद्वारे भ षडाधिकारा भविष्यन्ति, तद्यथा-'वइअग्गामे संखडि सण्णी दाणे अ भद्दे अ"त्ति (नि.८५) ततश्च किमिति संज्ञिन एव केवलस्य ग्रहणमकारि ?, उच्यते, संज्ञिनोऽतिरिक्तो विधिर्वक्ष्यमाणो भविष्यति अस्यार्थस्य ज्ञापनार्थं संज्ञिग्रहणमेवाकरोत्, अथवा तुलादण्डमध्यग्रहणन्यायेन मध्यग्रहणे शेषाण्यपि गृहीतान्येव द्रष्टव्यानि, आह मध्यमेवैतन्न भवति, यतः षडमूनि द्वाराणि, उच्यन्ते नैतदेवं, यतः सप्तमं चशब्दाक्षिप्तं महानिनादेति द्वारं भविष्यति, संज्ञिग्रहणेन मध्यमेव गृहीतमितीयं द्वारगाथा ।
वा ।। 30८|