________________
मा
श्री जोध- त्य નિર્યુક્તિ
॥ २८६ ॥
Of
નકાદિમાં પણ ઉત્પન્ન થાય.
આ તો બંધને આશ્રયીને અસમાનતા દર્શાવી. હવે નિર્જરાને આશ્રયીને અસમાનતા દેખાડતા કહે છે કે આ જ પ્રમાણે નિર્જરા રૂપી વિશેષફલો પણ જીવના પરિણામને અનુસારે વિશિષ્ટ, વિશિષ્ટતર અને વિશિષ્ટતમ હોય છે.
स्म
HT
वृत्ति : एकां प्राणिजातिमङ्गीकृत्यान्तरमुक्तम्, अधुना सकलव्यक्त्याश्रयमन्तरं प्रतिपिपादयिषुराह ओ.नि. : जे जत्तिआ अ हेऊ भवस्स ते चेव तत्तिआ मुक्खे ।
गणणाईया लोगा वि दुह
भवे पुण्णा तुला ॥५४॥
ये हेतवो यावन्तो - यावन्मात्रा 'भवस्य' संसारस्य निमित्तं त एव नान्ये तावन्मात्रा एव मोक्षस्य हेतवो-निमित्तानि । भ कियन्मात्रकास्ते अत आह-गणनाया अतीताः सङ्ख्याया अतिक्रान्ताः, के ?, लोकाः 'द्वयोरपि' भवमोक्षयोः संबन्धिनां हेतूनामसङ्ख्येया लोकाः 'पूर्णा' भृताः, तत्र पूर्णा एकहेतुन्यूना अपि भवन्त्यत आह-तुल्याः, कथम्भूताः ?- ओ क्रियाविशेषणं 'तुल्याः ' सदृशा इत्यर्थः । ननु तुल्यग्रहणमेव कस्मात् केवलं न कृतं ? येन पुनः पूर्णग्रहणं क्रियते भणति पडिवणं-तुल्लगहणेण केवलेणं संवलिआणं संसारमोक्खहेऊणं लोका तुल्लति कस्सवि बुद्धी होज्जा तो वी पुण्णग्गहणंपि कीरइ, दोहवि पुण्णत्ति जया जया भरिअत्ति नेयव्वा । इयमत्र भावना - सर्व एव ये
॥ २८९ ॥
1
of
स
म
TI
स्प
नि.-५४