SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ मा श्री जोध- त्य નિર્યુક્તિ ॥ २८६ ॥ Of નકાદિમાં પણ ઉત્પન્ન થાય. આ તો બંધને આશ્રયીને અસમાનતા દર્શાવી. હવે નિર્જરાને આશ્રયીને અસમાનતા દેખાડતા કહે છે કે આ જ પ્રમાણે નિર્જરા રૂપી વિશેષફલો પણ જીવના પરિણામને અનુસારે વિશિષ્ટ, વિશિષ્ટતર અને વિશિષ્ટતમ હોય છે. स्म HT वृत्ति : एकां प्राणिजातिमङ्गीकृत्यान्तरमुक्तम्, अधुना सकलव्यक्त्याश्रयमन्तरं प्रतिपिपादयिषुराह ओ.नि. : जे जत्तिआ अ हेऊ भवस्स ते चेव तत्तिआ मुक्खे । गणणाईया लोगा वि दुह भवे पुण्णा तुला ॥५४॥ ये हेतवो यावन्तो - यावन्मात्रा 'भवस्य' संसारस्य निमित्तं त एव नान्ये तावन्मात्रा एव मोक्षस्य हेतवो-निमित्तानि । भ कियन्मात्रकास्ते अत आह-गणनाया अतीताः सङ्ख्याया अतिक्रान्ताः, के ?, लोकाः 'द्वयोरपि' भवमोक्षयोः संबन्धिनां हेतूनामसङ्ख्येया लोकाः 'पूर्णा' भृताः, तत्र पूर्णा एकहेतुन्यूना अपि भवन्त्यत आह-तुल्याः, कथम्भूताः ?- ओ क्रियाविशेषणं 'तुल्याः ' सदृशा इत्यर्थः । ननु तुल्यग्रहणमेव कस्मात् केवलं न कृतं ? येन पुनः पूर्णग्रहणं क्रियते भणति पडिवणं-तुल्लगहणेण केवलेणं संवलिआणं संसारमोक्खहेऊणं लोका तुल्लति कस्सवि बुद्धी होज्जा तो वी पुण्णग्गहणंपि कीरइ, दोहवि पुण्णत्ति जया जया भरिअत्ति नेयव्वा । इयमत्र भावना - सर्व एव ये ॥ २८९ ॥ 1 of स म TI स्प नि.-५४
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy