SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ न.-४२ श्रीमोध-त्यु अणंतोवि थिरो अथिरो अ । इदाणि मीसो सो दुविहो - परित्तो अणंतो अ, परित्तो दुहा - थिरो अथिरो अ । अणंतोवि નિર્યુક્તિ दुविहो-थिरो अथिरो अ । इदाणि सचित्तो, सो दुहा-परित्तो अणंतो अ । परित्तो दुहा-थिरो अथिरो अ । अणंतो दुविहो ण थिरो अथिरो अ, एक्किक्को अ भेओ चउहा-अक्कंतो अपच्चवाओ अ १, अक्कंतो सपच्चवाओ अ २, अणक्वंतो ॥२६८॥ अपच्चवाओ य ३, अणक्वंतो सपच्चवाओ अ ४ । तत्थ का जयणा?, अचित्तेणं गम्मइ, तत्थवि परित्तेण, तेणवि थिरेण, तत्थवि अक्कंतनिपच्चवाएणं, तदभावे अणक्कतेणं निपच्चवाएणं, तदभावे अचित्तपरित्तेणं अथिरेणं गम्मइ, " सोऽवि जइ अक्कंतो निपच्चवाओ अ, तदभावे अणक्वंतनिपच्चवाएण य । तदभावे अचित्ताणतेण थिरेण गम्मति, तेणवि अकंतेण निपच्चवाएण य । तदभावे अणक्कंतनिपच्चवाएणं, तदभावे अचित्ताणतेणं अथिरेण, सो अ अक्कंतनिपच्चवाओ य यदि होति । तदभावे अणक्वंतनिप्पच्चवाएणं । तदभावे मीसेणं, तत्थवि एवमेव भंगा जाणियव्वा जहा अचित्ते । तदभावे सचित्तेणं गम्मइ, तत्थवि एसेव गमो । अथ गाथाऽक्षरघटना-त्रिविधो वनस्पतिः - सचित्तः अचित्तः मिश्रश्चेति । तत्रैकैको द्वेधा-परीतोऽनन्तश्च, तत्र परीतः पृथक्शरीराणामेकद्वित्रिसख्ये यासङ्ख्येयानां जीवानामाश्रयः, अनन्तस्तु अनन्तानामेकैकं शरीरं, स एकैकः स्थिरोऽस्थिरश्च, स्थिरो दृढसंहननः, इतरस्त्वस्थिरः । अत्र च संयोगाः कर्त्तव्याः, ते चाधस्ताद्यथोक्तास्तथैव दृश्याः, ते चाक्रान्तनिष्प्रत्यपायआक्रान्तसप्रत्यपायअनाक्रान्तनिष्प्रत्यपायअनाक्रान्तसप्रत्यपायरूपाः । स्थापना-ननु च कस्मादचित्तवनस्पतियतनोच्यते ?, तथाहि-सचेतनविषया वी॥२६८॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy