SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ पा 2 श्री खोध- त्य નિર્યુક્તિ ॥ २४६ ॥ भ ण (७) दुईम४स (८) उर्दूमस भ આક્રાન્ત અનાકાન્ત નિષ્પ્રત્યપાય નિષ્પ્રત્યપાય પૂર્વ-પૂર્વના ભાંગાના અભાવમાં ઉત્તર-ઉત્તર ભાંગો અપનાવી શકાય. બાકીના ૮ ભાંગા સપ્રત્યપાય હોવાથી તેમાંથી જવાનું નથી. वृत्ति : अथ सङ्घट्टादिजललक्षणप्रणिनिनीषया भाष्यकृदाह - ओ. नि. भा. : जंघद्धा संघट्टो नाभी लेवो परेण लेवुवरिं । एगो जले थलेगो निप्पगलण तीरमुस्सग्गो ॥३४॥ जङ्घार्द्धमात्रप्रमाणं जलं संघट्ट उच्यते । नाभिप्रमाणं जलं लेप उच्यते । परेण नाभेर्जलं यत्तल्लेपोपरि उच्यते । ओ ३८ इदानीं जङ्घार्द्धप्रमाणं जलमुत्तरतो यो विधिः स उच्यते - एकः पादो जले कर्त्तव्योऽन्यः स्थले आकाशे । अथ तीरप्राप्तस्य विधिमाह 'निप्पगलण 'त्ति एकः पादो जले द्वितीयश्च आकाशे निष्प्रगलन्नास्ते । ततः शुष्कः स्थले क्रियते, पुनर्द्वितीयमपि पादं निष्प्रगलं कृत्वा ततस्तीरे कायोत्सर्गं करोति ॥ ચન્દ્ર. : ઓઘનિર્યુક્તિ ૩૩માં ઉદક, સંઘટ્ટ વગેરે જલ બતાવ્યા. પણ તેનું સ્વરૂપ બતાવ્યું ન હતું. હવે આ બધાય જલનું स प या स व ओ स्म नि.-३४ ॥ २४६ ॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy