________________
पा
2
श्री खोध- त्य નિર્યુક્તિ
॥ २४६ ॥
भ
ण
(७) दुईम४स
(८) उर्दूमस
भ
આક્રાન્ત
અનાકાન્ત
નિષ્પ્રત્યપાય
નિષ્પ્રત્યપાય
પૂર્વ-પૂર્વના ભાંગાના અભાવમાં ઉત્તર-ઉત્તર ભાંગો અપનાવી શકાય. બાકીના ૮ ભાંગા સપ્રત્યપાય હોવાથી તેમાંથી જવાનું નથી.
वृत्ति : अथ सङ्घट्टादिजललक्षणप्रणिनिनीषया भाष्यकृदाह -
ओ. नि. भा. : जंघद्धा संघट्टो नाभी लेवो परेण लेवुवरिं ।
एगो जले थलेगो निप्पगलण तीरमुस्सग्गो ॥३४॥
जङ्घार्द्धमात्रप्रमाणं जलं संघट्ट उच्यते । नाभिप्रमाणं जलं लेप उच्यते । परेण नाभेर्जलं यत्तल्लेपोपरि उच्यते । ओ ३८ इदानीं जङ्घार्द्धप्रमाणं जलमुत्तरतो यो विधिः स उच्यते - एकः पादो जले कर्त्तव्योऽन्यः स्थले आकाशे । अथ तीरप्राप्तस्य विधिमाह 'निप्पगलण 'त्ति एकः पादो जले द्वितीयश्च आकाशे निष्प्रगलन्नास्ते । ततः शुष्कः स्थले क्रियते, पुनर्द्वितीयमपि पादं निष्प्रगलं कृत्वा ततस्तीरे कायोत्सर्गं करोति ॥
ચન્દ્ર. : ઓઘનિર્યુક્તિ ૩૩માં ઉદક, સંઘટ્ટ વગેરે જલ બતાવ્યા. પણ તેનું સ્વરૂપ બતાવ્યું ન હતું. હવે આ બધાય જલનું
स
प
या
स
व
ओ
स्म
नि.-३४
॥ २४६ ॥