________________
नि.-२२
श्रीमोध-त्थु एत नवसाला
। एते नव साहम्मिअमज्झिमनपुंसगेण अमुच्चमाणेण लद्धा । साहम्मिअथेरनपुंसगो अण्णधम्मि-अमज्झिमपुरिसो अ१, નિર્યુક્તિ साहम्मिअथेरनपुंसगो अण्णधम्मिअथेरपुरिसो अ २, साहम्मिअथेरनपुंसगो अण्णधम्मिअतरुणपुरिसो अ ३,
साहम्मिअथेरनपुंसगो अण्णधम्मिअमज्झिममहिला अ ४, साहम्मिअथेरनपुंसगो अण्णधम्मिअथेरी य ५, ॥ २००॥
साहम्मिअथेरनपुंसगो अण्णधम्मिअतरुणी अ ६, साहम्मिअथेरनपुंसगो अण्णधम्मिअमज्झिमनपुंसगो अ ७, साहम्मिअथेरनपुंसगो अण्णधम्मि-अथेरनपुंसगो अ ८, साहम्मिअथेरनपुंसगो य अण्णधम्मिअतरुणनपुंसगो अ ९, नव साहम्मिअथेरनपुंसगेण अमुच्चमाणेण लद्धा ॥ साहम्मिअतरुणनपुंसगो अण्णधम्मिअमज्झिमपुरिसो अ | साहम्मिअतरुणनपुंसगो अण्णधम्मिअथेरपुरिसो अ २, साहम्मिअतरुणनपुंसगो अण्णधम्मिअतरुणपुरिसो अ भ साहम्मिअतरुणनपुंसगो अण्णधम्मिअमज्झिममहिला अ ४, साहम्मिअतरुणनपुंसगो अण्णधम्मिअथेरी अ ५,
साहम्मिअतरुणनपुंसगो अण्णधम्मिअतरुणी अ६, साहम्मिअतरुणनपुंसगो अण्णधम्मिअमज्झिमनपुंसगो अ ७, साहम्मिअतरुणनपुंसगो अण्णधम्मि-अथेरनपुंसगो अ ८, साहम्मिअतरुणनपुंसगो अण्णधम्मिअतरुणनपुंसगो अ ९, एते नव साहम्मिअतरुणनपुंसगममुच्चमाणेण लद्धा ॥ एते नव नवगा साहम्मिअअण्णधम्मिअचारणिआए होति । एगस्थ मिलिआ एक्कासीति ॥ उक्तं पृच्छाद्वारम् ।
ચન્દ્ર, : આ હમણા જ જે સંયોગો કહી ગયા, માત્ર એટલા જ નહિ, બીજા પણ ઘણા સંયોગો થાય છે. એ હવે કહે છે.
॥ २००॥