SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ થી ઓઇ. તો ભદ્રક તરુણીને માર્ગ પૂછવો. એ રીતે મધ્યમ વયવાળો નપુંસક, તે ન હોય તો, દેઢ સ્મૃતિવાળો સ્થવિર નપુંસક, તે ન રા નિર્યુક્તિ હોય તો ભદ્રક બાલનપુંસક. કહ્યું જ છે કે નપુંસક સમુદાયમાં પણ આ જ રીતે સંયોગો કરવા. ॥ १८॥ वृत्ति : यथैतेऽनन्तरमुक्ताः न केवलमेतावन्त एव संयोगाः किंन्त्वन्येऽपि बहवः सन्ति, आह च - । ओ.नि. : एत्थं पुण संजोगा होति अणेगा विहाणसंगुणिआ । HP.-२२ पुरिसित्थिनपुंसेसुं मज्झिम तह थेर तरुणेसुं ॥२२॥ अत्र पुनः पृच्छाप्रक्रमे संयोगा भवन्त्यनेके, कथं ? - 'विहाणसंगुणिय'त्ति विधानेन भेदप्रकारेण संगुणिताः, भ चारणिकया अनेकशो भिन्ना इत्यर्थः । क्व च ते भवन्ति ? - 'पुरिसित्थिनपुंसेसुं' पुरुषस्त्रीनपुंसकेषु, किंविशिष्टेषु ?ओ मध्यमस्थविरतरुणभेदभिन्नेषु, उक्तो गाथाऽक्षरार्थः । . इदानीं भड़काः प्रदर्श्यन्ते, तत्थ साहम्मिअचारणिआए ताव-दो मज्झिमवयसाहम्मिअपुरिसे पुच्छिज्ज एस एक्को भेओ उ १, तदभावे दो थेरे साहम्मिए चेव पुच्छिज्जा २, तदभावे दो तरुणे साहम्मिए चेव एस तइओ ३, तदभावे वी दो साहम्मिणीओ मज्झिमवयमहिलातो ४, तत्तो दो थेरीओ साहम्मिणीओ चेव पंचमो एसो ५, तत्तो साहम्मिणीओ वी॥१८॥ ।
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy