________________
नियुति
RE
न.-१५
श्री सोध-त्यु ओ.नि. : पुच्छाए तिण्णितिआ छक्के पढमजयणा तिपंचविहा ।
आउम्मि दुविहतिविहा तिविहा सेसेसु काएसु ॥१५॥ ॥ १८२॥
पृच्छायां सत्यां 'तिण्णि तिय'त्ति त्रयस्त्रिका भवन्ति । तत्र पुरुषः स्त्री नपुंसकं च । तत्रैतेषामेकैकस्त्रिप्रकार: - बालस्तरुणो वृद्धश्चेति । एवमेते त्रयस्त्रिकाः, नवेत्यर्थः । तथा तेनैव साधुना गच्छता 'छक्के पढमजयण त्ति षट्के स ण पृथिव्यादिलक्षणे यतना कर्त्तव्या । तत्र ‘पढमजयणा तिपंचविहत्ति प्रथमो यः पृथ्वीकायः तस्य यतना त्रिपंचविधा। स्स तत्र त्रिविधा सचित्तस्य अचित्तस्य मिश्रस्य च पंचविधा पृथिवीकाययतना कृष्णनीलरक्तपीतशुक्लस्येति । अथवा स्स | त्रिपञ्चविधेति-त्रयः पञ्चकाः पञ्चदशप्रकारेत्यर्थः । तथाहि - सच्चित्तः पृथिवीकायः शुक्लादि पञ्चधा, एवमचित्तो | मिश्रश्च । तथाऽप्काये 'दुविहतिविहा य' तत्र द्विविधा अन्तरिक्षाप्काययतना भौमाप्काययतना च, त्रिविधा तु व सच्चित्ताप्काययतना, अच्चित्ता० मिश्रा० । त्रिविधा तु शेषेषु कायेषु तेजोवायुवनस्पति-त्रसाख्येषु यतना, कथं ?, सच्चित्तादि, महाद्वारगाथायाः समुदायार्थः ।
ચન્દ્ર. : તે સાધુ માર્ગને ન જાણતો હોય તો બીજાને માર્ગની પૃચ્છા કરે, તેમાં શું વિધિ છે ? તે હવે કહે છે. ઓઘનિયુક્તિ - ૧૫ : ટીકાર્થ : માર્ગની પૃચ્છા કરવાની છે, એમાં ત્રણ ત્રિક થાય છે. તેમાં પુરુષ, સ્ત્રી અને નપુંસક
वा॥१८२॥