SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ म .-१४ श्री मोध-न्यु આ બધું વાપરીને પછી તે સાધુ વિહાર કરે. નિર્યુક્તિ પણ હવે જો તેને અત્યારે વાપરવાની ઈચ્છા ન હોય તો પછી ભોજનની અનિચ્છા હોવાથી તે સાધુ એક ગાઉ જેટલો विहार श.अश मे में 16वाय. ॥ १७॥ वृत्ति : इदानीं तस्य गच्छतो विधिरुच्यते - ओ.नि. : अत्थंडिलसंकमणे चलवक्खित्तणुवउत्तसागरिए । पडिपक्खेसु उ भयणा इयरेणं विलंबणालोयं ॥१४॥ २"स्थण्डिलादस्थण्डिलं च संक्रामता सता साधना पादौ रजोहरणेन प्रमार्जनीयाविति विधिः, मा भूत सचित्तपृथिव्या अचित्तपृथिव्या व्यापत्तिः स्यात्तदा च पादयोरसौ रजोहरणेन प्रमार्जनं करोति । यदा कश्चित्सागरिकः पथि व्रजतश्चलो भवति व्याक्षिप्तोऽनुपयुक्तश्चेति । तत्र चलो-गन्तुं पथि प्रवृत्तः, व्याक्षिप्तो-हलकुलिशवृक्षच्छेदादिव्यग्रः, अनुपयुक्त:-साधुं प्रत्यदत्तावधानः । यदैवंविधः सागारिको भवति तदा रजोहरणेन प्रमृज्य पादौ याति । 'पडिपक्खेसु उत्ति विसदृशा: पक्षाः प्रतिपक्षाः, असदृशा इत्यर्थः, तेषु प्रतिपक्षेषु 'भजना' विकल्पना कर्त्तव्या । एतदुक्तं भवतिवी केषुचित्प्रतिपक्षेषु प्रमार्जनं क्रियते केषुचित्तु नैव । तुशब्दो विशेषणार्थः, किं विशेषयति ?, प्रतिपक्षेष्वेव समुदायरूपेषु वी ॥१७॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy