________________
श्री मोध-न्यु નિર્યુક્તિ
નિ.-૧૩
स्थापनाकुलेभ्यः, तथा 'संखडीए'त्ति सामयिकीभाषा भोजनप्रकरणार्थे तस्या वा, के पुनस्तदानयन्त्यत आह'अणहिंडते' ये भिक्षां न पर्यटितवन्तः । कस्मात्पुनस्ते भक्तमानयन्ति ?, उच्यते, तेषामहिण्डकानां गृहस्था गौरवेण
प्रयच्छन्ति । कीदृशं पुनस्तैर्भक्तमानयनीयम् ? - सिणेहपयवज्जं'ति स्नेहेन घृतादिना पयसा-क्षीरेण वर्जितं भक्तं गृह्णन्ति, ।। १७१॥
न तैलं ग्राह्यममङ्गलत्वात्, न घृतं परितापहेतुत्वात्, न दुग्धं भेदकत्वात् काञ्जिकविरोधित्वाच्च, "काञ्जिकप्रायपायित्वाच्च संयतानाम् । किं पुनस्ते गृह्णन्ति ? - दधिसक्तुकादि, तदसौ भुक्त्वा व्रजति । तथा चाह- 'भत्तट्टिअस्स गमणं' भुक्तवतस्ततो गमनं भवति । अथ न तस्य भक्तपरिणतिर्जातेत्यतोऽपरिणते भक्ते सति गव्यतिमात्रं यावन्मार्ग वहति । क्रोशद्वयं गव्यूतिः ।
यन्द्र. : प्रश्न : गीतार्थी या परोमांथा मेहषान्न दावी आपे ?
सोधनियुति- १७ : थार्थ : (१) स्थापना (२) संपी. मामांची यावी मा. मावा माटे मिक्षा ન જનારા સાધુઓ જાય. ઘી અને દૂધ સિવાયની વસ્તુ લાવે. તે ગોચરી વાપરીને નીકળે. પણ વાપરવાની ઈચ્છા ન હોય આ તો એક ગાઉ સુધી ગોચરી ઉપાડી ચાલે. આ ટીકાર્થઃ સ્થાપનાકુલોમાંથી કે સંખડીમાંથી તે ગીતાર્થ સાધુઓ દોષાને લાવીને જનાર સાધુને આપે. અહીં સંખડી શબ્દ वा शास्त्रीय भाषा प्रभारी मोना४२९५४मावार अर्थमा प्रवत छ. (विशिष्ट वस्तुमा घरोमांथा भगती होय, तेवा
॥ १७१॥