SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्री मोध- त्यु ओ.नि. : अप्पाहि अणुन्नाओ ससहाओ नीइ जा पहायं ति । નિર્યુક્તિ उवओगं आसण्णे करेइ गामस्स सो उभए ॥११॥ ॥ १६॥ सन्दिष्टः प्राक् पश्चादनुज्ञातो वेति ततो गच्छति, कथम् ? - ससहायः, कियन्तं कालं यावत्ससहायो व्रजति ?'यावत्प्रभातं' संजातसूर्योदय इत्यर्थः, ससहायश्च प्रभातं यावद् व्रजति श्वापदादिभयात् । एवमसौ साधुव्रजन् ग्रामसमीपं प्राप्तः सन् किं करोतीत्याह - उपयोगं करोति, किंविषयम् ? - 'उभए 'त्ति उभयविषयं, मूत्रपुरीषपरित्याग इत्यर्थः, | कस्मादेवं चेत् ग्रामसन्निधान एव स्थण्डिलसद्भावाद् गवादिसंस्थानात् । सम.-११ यन्द्र. : हवे मा साधु वानी २३मात छे. એ જ કહે છે. ઓઘનિર્યુક્તિ -૧૧ : ટીકાર્થ : પહેલા અને પછી આચાર્ય વડે રજા અપાયેલો તે સાધુ પછી વિહાર કરે. (સાંજે અને T પછી સવારે એમ બે વાર આચાર્યે તેને જવા માટેની રજા આપેલી છે.) પ્રશ્ન : એ એકલો જાય કે સહાય સાથે ? समाधान : सहाय साथे. 4 Fnt ॥१७॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy