________________
श्री मोध- त्यु
ओ.नि. : अप्पाहि अणुन्नाओ ससहाओ नीइ जा पहायं ति । નિર્યુક્તિ
उवओगं आसण्णे करेइ गामस्स सो उभए ॥११॥ ॥ १६॥
सन्दिष्टः प्राक् पश्चादनुज्ञातो वेति ततो गच्छति, कथम् ? - ससहायः, कियन्तं कालं यावत्ससहायो व्रजति ?'यावत्प्रभातं' संजातसूर्योदय इत्यर्थः, ससहायश्च प्रभातं यावद् व्रजति श्वापदादिभयात् । एवमसौ साधुव्रजन् ग्रामसमीपं प्राप्तः सन् किं करोतीत्याह - उपयोगं करोति, किंविषयम् ? - 'उभए 'त्ति उभयविषयं, मूत्रपुरीषपरित्याग इत्यर्थः, | कस्मादेवं चेत् ग्रामसन्निधान एव स्थण्डिलसद्भावाद् गवादिसंस्थानात् ।
सम.-११ यन्द्र. : हवे मा साधु वानी २३मात छे. એ જ કહે છે.
ઓઘનિર્યુક્તિ -૧૧ : ટીકાર્થ : પહેલા અને પછી આચાર્ય વડે રજા અપાયેલો તે સાધુ પછી વિહાર કરે. (સાંજે અને T પછી સવારે એમ બે વાર આચાર્યે તેને જવા માટેની રજા આપેલી છે.)
પ્રશ્ન : એ એકલો જાય કે સહાય સાથે ? समाधान : सहाय साथे.
4
Fnt
॥१७॥