SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ॥ १६२॥ PERSE श्रीमोध-धु વંદનાનો ઉલ્લેખ કરે છે અને ગુરુ પણ મદવિ વંટાવે મારૂં એ રીતે ઉત્તર પાઠવે છે. પ્રાયઃ સંવેગરંગશાળામાં પણ આનો नियुक्ति ५ छे. 3241s oldर्थो छ । चैत्य पू४५. पूथ्य भेवा साधुमाने ना में मृत्यसाधुना वाय. तत्त्वं गीतार्थगम्यम्) वृत्ति : ततः स गन्ता साधुः किं करोति जिगमिषुः सन् ? - ओ.नि. : पोरिसिकरणं अहवावि अकरणं दोच्चऽपुच्छणे दोसा । सन.-८ सरण सुय साहु सन्नी अंतो बहि अन्नभावेणं ॥९॥ यद्यसौ सूर्योद्गमे यास्यति ततः प्रादोषिका सूत्रपौरुषीं करोति । अथवा रात्रिशेषे यास्यति प्रयोजनवशात्ततः सूत्रपौरुषीमकृत्वैव स्वपिति, एतत्पौरुषीकरणमकरणं चेति । पुनरपि च तेन गच्छताचार्यः प्रच्छनीयः प्रत्यूषसि यास्याम्यहमिति । अथ न पृच्छत्यत: 'दोच्चऽपुच्छणे दोस'त्ति द्वितीयवारामपृच्छतः दोषाः-वक्ष्यमाणाः, के च ते ? इत्याह 'सरण'त्ति गाहद्धं, स्मरणमाचार्यस्यैव संजातं, एवंविधमन्यथा व्यवस्थितं कार्यमन्यथा कथंचित्संदिष्टं, 'सुय'त्ति श्रुतमाचार्यैर्यथा ते तत्राचार्या न विद्यन्ते । यन्निमित्तं चासौ प्रेष्यते, तद्वा कार्यं तत्र नास्ति । 'साहुत्ति अथवा विकाले वी साधुः कश्चित्तस्मात्स्थानादागतस्तेन कथितं यथा स आचार्यस्तत्र नास्तीति । 'सण्णि'त्ति अथवा सञ्जी-श्रावक वी ॥१२॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy