SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्री सोध-त्यु (प्राकृतमा →) ते भय यार ४७२. छ. २% साधुभाने साहेश ४३ 3, "भा २४य छोडी ता २. (२) નિર્યુક્તિ २% मां रात साधुमोने मोन-4 न आपवा. (3) त्री २% साधुभोना 6५४२७ बसे, योरी. (૪) ચોથો તો સાધુઓને મારી જ નાંખે અથવા સાધુને સંસારી બનાવી દે. ॥१८॥ वृत्ति : २०आह-कथं पुन साधूनां त्यक्तापराधानां राजभयं भवति ?, “यस्य हस्तौ च पादौ च, जिह्वाग्रं च सुयन्त्रितम् । इन्द्रियाणि च गुप्तानि तस्य राजा करोति किंम् ? ॥१॥" सत्यमेतत्, किं तर्हि ? - ओ.नि.भा. : अहिमर अणिट्ठदरिसणवुग्गाहणया तहा अणायारे । (भा. २५-२६ अवहरणदिक्खणाए आणालोए व कुप्पिज्जा ॥२५॥ अंतेउरप्पवेसो वायनिमित्तं च सो पओसिज्जा ।। . व्याख्या-'अभिमराः' अभिमुखमाकार्य मारयन्ति म्रियन्ते वेत्यभिमराः, कुतश्चित्कोपाद्राजकुलं प्रविश्यापरं व्यापादयन्तीति, साधूनां किमायातमिति चेत्, उच्यते, अन्यथा प्रवेशमलभमानैः कैश्चित्साधुवेषेण प्रविश्य तत्कृतं, ततश्च निर्विवेकित्वात्स राजा साधुभ्यः कुप्येत्, कुप्येदिति चैतक्रियापदं प्रतिपदं योजनीयं, अभव्यत्वात् अनिष्टान्-अप्रशस्तान् वी मन्यमानो दर्शनं नेच्छति, प्रस्थानादौ च दृष्ट्वा इति कुप्येत् । 'व्युद्ग्राहणता' विशब्द:-कुत्सायामुत्-प्राबल्ये, वी॥ १३८ ॥ T PEER
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy