________________
श्रीमोध-स्थ નિર્યુક્તિ
॥ १०
॥
વળી આવું નિરૂપણ કરવા પાછળ બીજું પ્રયોજન એ છે કે સંસ્કૃતમાં પણ એક જ શબ્દના ય ત્રણેય લિંગો હોય છે જેમકે तटः, तटी, तटम् वे मे ४२७६ र सिंगम होश, तो ही तो हा शो TE TEL सिंगवामा ५२२५२ સમાનાર્થી બને છે, એમાં શું વાંધો ? કશો વાંધો નથી.
वृत्ति : आह-प्रतिलेखनाग्रहणेन किं सैव केवला गृह्यते ? किमन्यदपि ? अन्यदपि, किं तत् ?, 'पडिलेहओ य' इत्यादि । अथवा का पुनरत्र प्ररूपणा ? इति तदर्थं ब्रवीतिओ.नि. : पडिलेहओ य पडिलेहणा य पडिलेहियव्वयं चेव ।
कुंभाईसु जह तियं परूवणा एवमिहयं पि ॥५॥ प्रतिलिखतीति प्रतिलेखकः-प्रवचनानुसारेण स्थानादिनिरीक्षकः साधुरित्यर्थः । चशब्दः सकारणादिस्वगतभेदानां । समुच्चायकः । प्रतिलेखनं प्रतिलेखना 'दुविहा खलु पडिलेहा' (नि.२५७) इत्यादिना ग्रन्थेन वक्ष्यमाणलक्षणा, चशब्दो भेदसूचकः । प्रतिलेख्यते इति प्रतिलेखितव्यं 'ठाणे उवकरणे' (नि.२६४) इत्यादिना वक्ष्यमाणं, चशब्दः पूर्ववत्, एवकारोऽवधारणे, नातस्त्रिकादतिरिक्तमस्ति ।
यन्द्र : प्रश्न : प्रतिवेपनाना यह 3 शुं मात्र प्रतिवेषना ४ खेवाय छ ? 3 जीटुं ५ वार्नु छ?
नि.-५
१००॥