SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीमोध-स्थ નિર્યુક્તિ ॥ १० ॥ વળી આવું નિરૂપણ કરવા પાછળ બીજું પ્રયોજન એ છે કે સંસ્કૃતમાં પણ એક જ શબ્દના ય ત્રણેય લિંગો હોય છે જેમકે तटः, तटी, तटम् वे मे ४२७६ र सिंगम होश, तो ही तो हा शो TE TEL सिंगवामा ५२२५२ સમાનાર્થી બને છે, એમાં શું વાંધો ? કશો વાંધો નથી. वृत्ति : आह-प्रतिलेखनाग्रहणेन किं सैव केवला गृह्यते ? किमन्यदपि ? अन्यदपि, किं तत् ?, 'पडिलेहओ य' इत्यादि । अथवा का पुनरत्र प्ररूपणा ? इति तदर्थं ब्रवीतिओ.नि. : पडिलेहओ य पडिलेहणा य पडिलेहियव्वयं चेव । कुंभाईसु जह तियं परूवणा एवमिहयं पि ॥५॥ प्रतिलिखतीति प्रतिलेखकः-प्रवचनानुसारेण स्थानादिनिरीक्षकः साधुरित्यर्थः । चशब्दः सकारणादिस्वगतभेदानां । समुच्चायकः । प्रतिलेखनं प्रतिलेखना 'दुविहा खलु पडिलेहा' (नि.२५७) इत्यादिना ग्रन्थेन वक्ष्यमाणलक्षणा, चशब्दो भेदसूचकः । प्रतिलेख्यते इति प्रतिलेखितव्यं 'ठाणे उवकरणे' (नि.२६४) इत्यादिना वक्ष्यमाणं, चशब्दः पूर्ववत्, एवकारोऽवधारणे, नातस्त्रिकादतिरिक्तमस्ति । यन्द्र : प्रश्न : प्रतिवेपनाना यह 3 शुं मात्र प्रतिवेषना ४ खेवाय छ ? 3 जीटुं ५ वार्नु छ? नि.-५ १००॥
SR No.600368
Book TitleOgh Niryukti Part 01
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2007
Total Pages862
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy