SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका कश्चित् प्रकृतिभद्रकः श्रावक: साध्वाहारदानार्थं प्राणिन: समारभ्य प्राणिघातकं आरम्भं कृत्वा, समुद्दिश्य तत्पीडां सम्यगुद्दिश्य, क्रीतं,* पामिच्चं उच्छिनकं, आच्छेद्यं अन्यस्माद् आच्छिद्य गृहीतं, अनिसृष्टं परेण अननुमतं, अभ्याहृतं साधुसम्मुखमानीतं, द्वि.श्रु.स्कन्धे आहृत्य उपेत्य ज्ञात्वा साध्वर्थं कृतं उद्देशिकं- एवंभूतमाहारं साधवे चेतितं दत्तं स्यात्, साधुना च अकामेन गृहीतं स्यात्, तद्दोषदुष्टं शिव प्रथमाध्ययनम् ज्ञात्वा स्वयं न भुंजीत, अन्येन न भोजयेत्, न च भुंजानमन्यं समनुजानीयात्, एवं दुष्टाहारान्निवृत्तो भिक्षुः स्यात् ॥५३॥ से भिक्खू अह पुणेवं जाणिजा- विज्जइ तेसिं परक्कमे जस्सट्ठाए चेतियं सिया तं (जहा)अप्पणो से पुत्ताणं, धूयाणं, सुण्हाणं, धाईणं, राईणं, दासीणं, कम्मकरीणं आदेसाए, पुढो पहेणाए, सामासाए, पायरासाए, संनिहिसंणिचए कज्जइ इहमेगेसि माणवाणं भोयणाए, एत्थ भिक्खू परकड-परणिट्ठिअं उग्गमुप्पायणेसणासुद्धं सत्थातीतं सत्थपरिणामिअं अविहिंसि एसियं वेसियं समुदाणियं पन्नमसणं कारणट्ठा पमाणजुत्तं अक्खोवंजणवणाणुलेवणभूयं संजयजायामायावुत्तियं बिलमिव पन्नगभूएण अप्पाणेणं आहारं आहारिजा, तं (जहा)- अन्नं अन्नकाले, पाणं पाण ** एतदन्तर्गतः पाठः D प्रतो नास्ति १B तकरिंभं २p पायरासीए ३BD जणवण्णाणु०
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy