________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे प्रथमाध्ययनम्
दक्खाओ रोगातंकाओ परिमोयह अणिट्ठाओ जाव णो सुहाओं ॥३८॥
इदमेव च वक्ष्यमाणं उपनीततरं आसन्नतरं वर्तते, तद्यथा-माता-पिता-भ्राता-भगिनी-भार्या-पुत्र-सुता-नुषा-प्रिया-सखा-सुहृत् इत्यादिज्ञातयः पूर्वापरसंस्तुताः, एते खलु ज्ञातयो मम उपकाराय भविष्यन्ति, अहमपि एतेषां ज्ञातीनाम् उपकरिष्यामि इत्येवं स मेधावी पूर्वमेव आत्मना एवं समभिजानीयात् विचारयेत्, इह भवे मम अनिष्टादिविशेषणो दु:खातङ्कः समुत्पद्यते, ततोऽसौ तद्दुःखदुखितो ज्ञातीन् एवमभ्यर्थयेत्, यथा -मम अन्यतरं दुःखं उत्पन्नं, परिगृणीत यूयं, अहमनेन उत्पन्नेन दुःखातङ्केन पीडयिष्यामीति, ततोऽस्माद्दुःखात् मां परिमोचयत यूयमिति ॥३८॥
तेसिं वा भयंताराणं मम नायगाणं अन्नयरे दुक्खे रोयातंके समुप्पज्जेज्जा अणिठे जाव - णो सुहे, से हंता अहमेतेसिं भयंताराणं इमं अण्णयरं दुक्खं रोयातंकं परियाइयामि, अणिळं
जाव णो सुहं, मा मे दुक्खंतु जाव मा मे परितप्पंतु, इमाओ णं अण्णयराओ दुक्खाओ रोयातंकाओ परिमोएमि अणिट्ठाओ जाव नो सुहाओ, एवामेव नो लद्धपुव्वं भवइ, अन्नस्स दुक्खं अन्नो न परियाइयत्ति, अन्नेन कडं न अन्नो पडिसंवेदेइ।।३९॥ १३ 'जाव' इति नास्ति २ JAM Oओ, "एवमेव णो लद्धपुत्वं भवई" इत्यधिकः पाठः