SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ तएणं भगवं गोयमे उदयं पेढालपुत्तं गहाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छड, उवागच्छित्ता तए णं से उदए पेढालपुत्ते समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, तिक्खुत्तो आयाहिणपयाहिणं करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी- इच्छामि णं भंते! तुब्भं अंतियंचाउज्जामाओधम्माओपंचमहव्वइयंसपडिक्कमणंधम्मं उवसंपजित्ताणं विहरित्तए, तएणं समणे भगवं महावीरे उदयं एवं वयासी, अहासुहं देवाणुप्पिया! मा पडिबंधं करेहि, तएणं से उदए पेढालपुत्ते समणस्स भगवओ महावीरस्स अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ताणं विहरइ त्तिबेमि । ॥४०॥ नालंदइजं सत्तमं अज्झयणं सम्मत्तं ___ ततो भगवान् गौतमः तं प्राक्प्रतिपन्नश्रीपार्श्वशासनव्रतम् उदकं गृहीत्वा यत्र श्रीवीरो भगवान् तत्रैव उपागच्छति, ततः स उदक: श्रमणं भगवन्तं श्रीवीरं त्रिंकृत्व: आदक्षिणप्रदक्षिणं करोति तिस्त्र: प्रदक्षिणा: करोतीति कृत्वा च वन्दते नमस्यति, वन्दित्वा नमस्यित्वा च एवमवादीत्, इच्छामि भदन्त! युष्मदन्तिके चातुर्यामाद्धर्मात् पञ्चमहाव्रतिकं धर्मं उपसंपद्य विहर्तुमिति, ततः १ BD त्रिकृत्वा २B नमस्सित्वा D नमंसित्वा ॥१४॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy