SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ स KA -सयणासण-जाण-वाहणाइण्णे बहुधण-बहुजायरुव-रयए आओगपओगसंपउत्ते विच्छड्डिअ- पउरभत्तपाणे बहुदासी-दास-गो-महिस-गवेलग-प्पभूए बहुजणस्स अपरिभूए यावि होत्था।॥२॥ ____ तस्यां नालन्दायां लेपो नाम गृहपतिः कुटुम्बिक आसीत्, स च आढ्यो, दीप्त: तेजस्वी, वित्तो विख्यातो, विस्तीर्णविपुलभवन-शयनाऽऽसन-यान-वाहनाकीर्णो, बहुधन-बहुजातरूप-रजतः, आयोगा अर्थोपायाः प्रयोगा: प्रयोजनानि तैः सम्प्रयुक्त: संयुतः, इतश्च इतश्च विक्षिप्तप्रचुरभक्तपानो बहुदास्यादिपरिवृतो बहुजनस्य अपरिभूत आसीत्।।२॥ से णं लेए गाहावई समणोवासए यावि होत्था अहिगयजीवा-ऽजीवे जाव विहरइ, निग्गंथे पावयणे निस्संकिए निक्कंखिए निव्वितिगिच्छे लद्धढे गहियढे पुंच्छियढे विणिच्छियढे अहिगयढे अट्ठिमिंजपेमाणुरागरत्ते, अयमाउसो निग्गंथे पावयणे अटे परमढे सेसे अणढे ऊसियफलिहे अवंगुयदुवारे चियत्तंतेउरप्पवेसे चाउद्दसट्टमुद्दिठ्ठपुण्णमासिणीसु पडिपुन्नं पोसहं सम्म अणुपालेमाणे समणे निग्गंथे तहाविहेणं एसणिजेणं असण-पाण-खाइम- साइमेणं पडिलाभेमाणे बहूहिं ॥१२॥ १P 'पुच्छियडे' नास्ति
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy