________________
बुद्धस्स आणाए इमा समाही, अस्सिं सुठिच्चा तिविहेण ताई। तरिउं समुदं व महाभवोघं, आयाणवं धम्ममुदा हरिज त्तिबेमि ॥५५॥
अइज्जं सम्मत्तं 'बुद्धस्सत्ति' बुद्धस्य तत्वज्ञस्य श्रीवीरस्य आज्ञया इमां समाधि धर्माऽवाप्तिं प्राप्य अस्मिन् समाधौ सुष्ठ स्थित्वा मनोवाक्कायैः वायी रक्षक: तीा अतिक्रम्य समुद्रमिव महाभवौघम् आदानं सम्यग्दर्शन-ज्ञान-चारित्ररूपं विद्यते यस्य स आदानवान् धर्म परहितैषी उदाहरेत् कथयेत्, इति ब्रवीमि इति पूर्ववत्।।५५।।
आर्द्रकीयाऽऽध्ययनम् इदं षष्टं समाप्तम् ।।
॥१२०॥
१BD वृत २Jहरेजासि AM हरेजा