SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ बुद्धस्स आणाए इमा समाही, अस्सिं सुठिच्चा तिविहेण ताई। तरिउं समुदं व महाभवोघं, आयाणवं धम्ममुदा हरिज त्तिबेमि ॥५५॥ अइज्जं सम्मत्तं 'बुद्धस्सत्ति' बुद्धस्य तत्वज्ञस्य श्रीवीरस्य आज्ञया इमां समाधि धर्माऽवाप्तिं प्राप्य अस्मिन् समाधौ सुष्ठ स्थित्वा मनोवाक्कायैः वायी रक्षक: तीा अतिक्रम्य समुद्रमिव महाभवौघम् आदानं सम्यग्दर्शन-ज्ञान-चारित्ररूपं विद्यते यस्य स आदानवान् धर्म परहितैषी उदाहरेत् कथयेत्, इति ब्रवीमि इति पूर्ववत्।।५५।। आर्द्रकीयाऽऽध्ययनम् इदं षष्टं समाप्तम् ।। ॥१२०॥ १BD वृत २Jहरेजासि AM हरेजा
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy