SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ द्वि.श्रु.स्कन्धे श्री सूत्रकृताङ्गदीपिका द्वितीयमध्ययनम् आहिज्जइ, तत्थ णं जा सा सव्वओ अविरई एस ठाणे आरंभठाणे अणारिए जाव असव्वदक्खप्पहीणमग्गे एगंतमिच्छे असाह, तत्थ णं जा सा सव्वओ विरई एस ठाणे अणारंभठाणे, एस ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू, तत्थ णं जा सा सव्वओ विरयाविरई एस ठाणे आरंभाऽणारंभठाणे, एस ठाणे आरिए जाव सव्वदुक्खपहीणमग्गे एगंतसम्मे साहू।।७५॥ अविरतिं प्रतीत्य आश्रित्य बाल आधीयते स्थाप्यते विरतिम् आश्रित्य पंडितः, विरताविरतिम् आश्रित्य बालपण्डित इत्युच्यते, तत्र या अविरतिः एतत् स्थानं सर्वथा आरंभस्थानं यावत् नाऽयं सर्वदुःखक्षयमार्ग: किन्तु एकान्तमिथ्यात्वरूपो मार्गो असाधु:,तत्र या सर्वविरति: एतत् स्थानम् अनारंभस्थानम् आर्य यावद् अयं सर्वदुःखक्षयमार्ग: साधुः शोभन:, तत्र या सर्वतो विरताविरति: इदं स्थानम् आरंभा-ऽनारंभस्थानम्, इदमपि स्थानं आर्य परंपरया सर्वदुःखक्षयमार्ग एकान्तसम्यक् साधुः।।७५॥ मिश्रपक्षोऽपि धर्माधर्मयोः एव अन्तर्भवति इत्याह एवामेव समणुगम्ममाणा समणुगाहिज्जमाणा इमेहिं चेव दोहिं ठाणेहिं हिंसमोयरंति तं (जहा)धम्मे चेव अधम्मे चेव, उवसंते चेव अणुवसंते चेव, तत्थ णं जे से पढमठाणस्स अधम्मपक्खस्स १BD 'अणारिए' नास्ति २P यावदयं स०
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy