SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जइ, इह खलु पाईणं वा ४ संतेगइया मणुस्सा भवंति तं (जहा)- अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, सुसीला सुव्वया सुप्पडियाणंदा साहू, एगच्चाओ पाणाइवायाओ पडिविरया जावजीवाए एगच्चाओ अप्पडिविरया जाव जे यावण्णे तहप्पगारा सावजा अबोहिया कम्मया परपाणपरितावणकरा कज्जति तओ वि एगच्चाओ पडिविरया एगच्चाओ अप्पडिविरया ॥७२॥ अहावरे त्ति- अथापरस्य तृतीयस्य स्थानस्य मिश्रकाख्यस्य विभङ्गः स्वरूपम् आख्यायते, इह खलु इत्यादि- एतच्च यद्यपि मिश्रुत्वाद् धर्माधर्माभ्यां युतं भवति तथाऽपि धर्मभूयिष्ठत्वाद् धार्मिकपक्ष एव अवतरति, यथा बहुषु गुणेषु मध्ये पतितो अल्पदोषो न स्वरूपं लभते, कलङ्क इव चन्द्रिकायां, बहूदकमध्यपतितो मृत्खण्डावयवो न जलं कलुषयितुमलं, एवं अधर्मोऽपि धर्म, ततोऽयं मिश्रपक्षो धर्मपक्ष एवेति स्थितम्, इह जगति प्राच्यादिदिक्षु एके शुभकर्माणो मनुष्याः स्युः, तद्यथा अल्पेच्छा अल्पारम्भा धार्मिकवृत्तयः सुशीला: सुव्रता: सुप्रत्यानंदा: साधवः स्युः, ते च एकस्मात् स्थूलात् संकल्पकृतात् प्राणातिपातान्निवृत्ताः, एकस्माच्च सूक्ष्माद् १D तृतीयस्थानस्य ॥६४॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy