SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका इव सोमलेसा, सूरो इव दित्ततेया, जच्चकणगं व जायरूवा, वसुंधरा इव सव्वफासविसहा, सुहुहुयासणो विव तेयसा जलंता ॥ ६७ ॥ हत्ति - तद्यथा नाम केचन भगवन्तो अनगारा भवन्ति ईर्यासमिता इत्यादि सुगमं यावत् सुहुतहुताशन इव दीप्तवह्निरिव तेजसा ज्वलन्तो दीप्यमानाः ||६७ || णत्थि णं तेसिं भगवंताणं कत्थइ पडिबंधे भवइ, य पडिबंधे चउव्विहे पन्नत्ते तं ( जहा ) - अंडए इ वा पोयए इ वा उग्गहे इ वा पग्गहे इ वा, जण्णं जण्णं दिसं इच्छंति तण्णं तण्णं दिसं अप्पडिबद्धा सूइभूया लहुभूया अणप्पगंथा संजमेणं तवसा अप्पाणं भावेमाणा विहरंति॥६८॥ थित्ति - नास्ति तेषां कुत्रचित् प्रतिबंध:, स प्रतिबंध: चतुर्विधः, तद्यथा- अंडजो हंसादि: अंडकं वा मयूरांडकादि क्रीडामयूरादिहेतुः स्यात् तेन तत्र प्रतिबंध: स्यात्, पोतजे हस्त्यादौ पोतके वा शिशुत्वात् प्रतिबन्धः स्यात् अथवा अंडजे इवा वडजे इवा इति पाठान्तरम्, अंडजं शणिकादिवस्त्रं, वोंडजं - कार्पासं वस्त्रं तत्र प्रतिबन्धः स्यात्, उग्गहे इ वा अवगृहीतं परिवेषणार्थं उत्पाटितं भक्तपानं, प्रगृहीतं भोजनार्थं उत्पाटितं तदेव अथवा अवग्रहिकं वसति पीठ फलकादि, औपग्रहिकं वा दण्डकादि उपधिजातं, १ D पोतजो २ BD अंडके द्वि. श्र. स्कन्धे द्वितीयमध्ययनम्
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy