________________
ॐ
आचा०14 प्रदीप
११११२
१२२२
अप्पेगे अंगुलिमब्भे २, अप्पेगे णहमभे २, अप्पेगे गीवमम्मे २, अप्पेगे हणुमब्भे २, अप्पेगे होट्ठमभे २, अप्पेगे दंतमब्भे २, अप्पेगे जिब्भमभे २, अप्पेगे तालुमन्भे २, अप्पेगे गलमभे २, अप्पेगे गंडमब्भे २, अप्पेगे कण्णमब्भे २, अप्पेगे णासमभे २, अप्पेगे अच्छिमभे २, अप्पेगे भमुहमभे २, अप्पेगे गिडालमब्भे २, अप्पेगे सीसमभे २, | अप्पेगे संपमारए, अप्पेगे उद्दवए। एत्थ सत्थं समारभमाणस्स इचेते आरंभा अपरिण्णाता भवंति (सू. १७) व्याख्या-'तं से अहिताए'त्ति तत् पृथ्वीकायसमारम्भणं 'से' तस्य कृतकारितानुमतिभिः पृथिवीशस्त्रं समारभमाणस्यागामिनि काले अहिताय भवति, तदेव चाबोधिलाभाय, न हि प्राणिगणोपमर्दनप्रवृत्तानां स्तोकेनाऽपि हितेनोत्तरकाले योगो भवति ।
यः पुनर्भगवतः सकाशात् तच्छिष्यानगारेभ्यो वा विज्ञाय पृथिवीकायसमारम्भं पाप.त्मकं भावयति स एवं मन्यते'से तं संबुज्झनाणे'त्ति, सः-ज्ञातपृथिवीजोवत्वेन विदितपरमार्थः, पृथिवीशस्त्रसमारम्भं सम्यगवबुध्यमानः आदानीयं-प्राचं
ॐॐॐॐॐIRAL
॥३३॥