SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० श११२ GURISIRIASISARESCA तत्थ खलु भगवता परिणा पवेदिता, इमस्म चेव जीवियस्स परिवंदण-माणण-पूयणाए जातीमरण-मोयणाए दुक्खपडिघातहेउं से सय मेव पुढविसत्थं समारंभति अण्णेहिं वा पुढविसत्थं समारंभावेति अण्णे वा पुढविसत्थं समारंभंते समणुजाणति (सू. १६) ___ व्याख्या-तत्र-पृथ्वी कायसमारम्भे, खलुक्यालङ्कारे भगवता-श्रीवर्धमानस्वामिना परिज्ञा प्रवेदिता, इदमुक्तं भवति -भगवतेदमाख्यातं-यथेभिर्वक्ष्यमाणैः कारणैः कृतकारितानुमतिभिः सुखैषिणः पृथिवीकार्य समारभन्ते, तानि चामूनिअस्यैव जीवितस्य परिपेलवस्य परितन्दन-मानन-पूजनार्थं तथा जाति-मरण-मोचनार्थ दुःखप्रतिघात हेतुं च स' सुखलिप्मुःखद्विट् सयमात्मनेव पृथिवी शस्त्रं समारभते, तथाऽन्यैश्च पृथ्वीशस्त्रं समारम्भयति, पृथ्वीशस्त्रं समारममाणानन्यांश्च स एव समनु नानीते, एवम गीतानागताभ्यां मनोवाक्कायकर्मभिरायोजनीयम् ।। १६॥ तदेवं प्रवृत्तम तेर्यद् भाति तद् दर्शयितुमाह-- तं से अहिताए, तं से अबोहीए । RSSRRESTERNA १ स्व-पा०। ॥३१॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy