SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० मा० ३९ मंसूणि छष्णपुव्वाणि उट्ठभियाए एगदा कार्य । परिस्सहाई लुंचिंसु अदुवा उवकरिं ॥९०॥ 'मणि' ति मांसानि च तत्र भगवतछि पूर्वाण्येकदा कायमवष्टभ्य आक्रम्य नानाप्रकाराः परीषहाश्च भगवन्तमलुश्चिपुः, अथवा पांसुनाऽवकीर्णवन्तः ॥ ९० ॥ उच्चाइय णिणि अदुवा आसणाओ खलहंसु । वोडकाए पणतासी दुक्खसहे भगवं अपडिण्णे ॥ ९१ ॥ 'उच्चाइय'ति भगवन्तमूर्ध्वमुत्क्षिप्य भूमौ निहतवन्तः आसनात् – गोदाहिकोत्कुटुकासन वीरासनादिकात् स्खलितवन्त: निपातितवन्तः, भगवांस्तु पुनर्युत्सृष्टकायः परीषहसहनं प्रति प्रणत आसीत्, परीषहोपसर्गकृतं दुखं सहत इति दुःखसहः, नास्य दुःखचिकित्सा प्रतिज्ञा विद्यत इत्यप्रतिज्ञः ॥ ९१ ॥ कथं भगवान् दुःखसह इत्येतद् दृष्टान्तद्वारेणाह - सूरो संगामसीसे वा संबुडे तत्थ से महावीरे । पडिसेवमाणो फरुसाई अचले भगवं रयित्था ॥ ९२ ॥ 'खरो' ति यथा हि सङ्ग्रामशिरसि शूरः - अक्षोभ्यः परैः कुन्तादिभिर्भिद्यमानोऽपि सन्नाहेन संवृताङ्गो न भङ्गमुपयाति, १/९/३ ॥४५७॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy