________________
आचा०
प्रदी०
मा० ३९
मंसूणि छष्णपुव्वाणि उट्ठभियाए एगदा कार्य । परिस्सहाई लुंचिंसु अदुवा उवकरिं ॥९०॥
'मणि' ति मांसानि च तत्र भगवतछि पूर्वाण्येकदा कायमवष्टभ्य आक्रम्य नानाप्रकाराः परीषहाश्च भगवन्तमलुश्चिपुः, अथवा पांसुनाऽवकीर्णवन्तः ॥ ९० ॥
उच्चाइय णिणि अदुवा आसणाओ खलहंसु । वोडकाए पणतासी दुक्खसहे भगवं अपडिण्णे ॥ ९१ ॥
'उच्चाइय'ति भगवन्तमूर्ध्वमुत्क्षिप्य भूमौ निहतवन्तः आसनात् – गोदाहिकोत्कुटुकासन वीरासनादिकात् स्खलितवन्त: निपातितवन्तः, भगवांस्तु पुनर्युत्सृष्टकायः परीषहसहनं प्रति प्रणत आसीत्, परीषहोपसर्गकृतं दुखं सहत इति दुःखसहः, नास्य दुःखचिकित्सा प्रतिज्ञा विद्यत इत्यप्रतिज्ञः ॥ ९१ ॥
कथं भगवान् दुःखसह इत्येतद् दृष्टान्तद्वारेणाह -
सूरो संगामसीसे वा संबुडे तत्थ से महावीरे । पडिसेवमाणो फरुसाई अचले भगवं रयित्था ॥ ९२ ॥
'खरो' ति यथा हि सङ्ग्रामशिरसि शूरः - अक्षोभ्यः परैः कुन्तादिभिर्भिद्यमानोऽपि सन्नाहेन संवृताङ्गो न भङ्गमुपयाति,
१/९/३
॥४५७॥