SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ बाचा १।९।१ प्रदी० ISESSISSHAREIRASIGA स्वक्त्राणीकरिष्यामि, लज्जापच्छादनं वा विधास्यामि, किम्भूतः? स-भगवान् प्रतिज्ञायाः परीपहाणां संसारस्य वा पारं गच्छतीति पारगः, यावत्कथं-यावज्जीवं, खुः- अवधारणे, एतद्वस्त्रावज्ञावधारणं तस्य भगवतोऽनु पश्चादार्मिकमनुधार्मिकमेव, अपरैरपि तीर्थकृद्भिः समाचीर्ण मित्यर्थः ॥४२॥ . तथा भगवतः प्रव्रजतो ये दिव्याः सुगन्धिपटवासा आसंस्तद्गन्धाकृष्टाश्च भ्रमरादयः समागत्य शरीरमुपतापयन्तीति | दर्शयति चत्तारि साहिए मासे बहवे पाणजाती आगम्म । अभिरुज्झ कायं विहरिंसु आरुसियाणं तत्थ हिंसंसु ॥४३॥ चतुरः साधिकान् मासान् बहवः प्राणिजातयो-भ्रमरादिकाः समागत्यारुह्य च कायं-शरीरं विजहू-काये प्रविचारं | चक्रुः, मांसशोणितार्थतयाऽऽरुष्य तत्र-काये, 'ण'मिति वाक्यालङ्कारे, 'हिंसंमु'-इतश्वेतश्च विलुम्पन्ति स्म ॥४३॥ कियन्मात्रं कालं तदेवदुष्यं भगवति स्थितमित्याह संवच्छरं साहियं मासं जं ण रिक्कासि वत्थगं भगवं । अचेलए ततो चाई तं वोसिज्ज वत्थमणगारे ॥४४॥ ६ ॥४३६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy