________________
आचा० प्रदी०
॥ श्रीविमोक्षाध्ययने षष्ठोद्देशकः ॥ उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठस्तस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके ग्लानतया भक्तप्रत्याख्यानमुक्तं, इह तु || धृतिसंहननादिबलोपेत एकत्वभावनां भावयन्निङ्गितमरणं कुर्याद्, अनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्--
जे भिक्खू एगेण वत्थेण परिखुसिते पायबिइए तस्स णो एवं भवति–बितियं वत्थं जाइस्सामि।
से अहेसणिज्जं वत्थं जाएज्जा, अहापरिग्गहितं वत्थं धारेज्जो जाव गिम्हे पडिवन्ने अहापरिजुण्णं वत्थं परिद्ववेज्जा, अहापरिजुण्णं वत्थं परिहवेता अदुवा एगसाडे अदुवा अचेले लाघवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया (सू. २१५) गतार्थम् ॥२१५॥
____जस्स णं भिक्खुस्स एवं भवति-एगो अहमंसि, ण मे अस्थि कोइ, ण याहमवि कस्सइ । एवं से एगाणिय मेव अप्पाणं समभिजाणेज्जा लाघवियं आगममाणे । तवे
BABARRESTECRECASSACREASAN
॥४०८॥